पृष्ठम्:भरतकोशः-१.pdf/३०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दाटुकपञ्चमः दादुकपञ्चम: --मेलरागः (कामवर्धिनीसेलजन्यः) (आ) सगरि ग म प म नि ध पस. (अव) सनिधप मग रिस. दा (घा) टीवल–नेलरागः (मे चकल्याणीमेलजन्यः) ( आ ) सरि ग म प ध नि स. (अव) सनिधप गरिस. मा दा (घा) टीमञ्जरी-मेलराग: ( हरिकाम्भोजीमेलजन्यः ) (आ) सरिगमपधस. (अव) सनिपसरिस. दाडियमन्– मेलरागः (आ) सरि ०० ००१०००स. (अव) सनि० ध०म०ग०० रिस. दाण्टध्वाडः– देशीनृत्तम् रायबङ्गालध्वाइस्य दक्षिणश्चरणो यदा । वामजानुतले लमस्तद्दाण्टमभिधीयते ॥ जीमूतवाहनवाक्यम् । दानम्- सन्ध्यन्तरम् यथा - नागानन्दे -- बध्यशिलायां -संरक्षता पन्नगमित्यादि दानमात्मप्रतिनिधिभूषणादिसमर्पणम् । दानमञ्जरी --मेलरागः ( षडिघमार्गिणीमेलजन्यः) ( आ ) सगमधनिप ध व निस. (अव) सनिधमग म रिस. दानवीरः राज्यं प्रियामपि सुतं स्वशरीरकं वा दत्या प्रशान्तवद्नो द्विजसत्तमाय क्षुद्धान्तिलोचन विधारतिदुःखितोऽपि I प्रोक्तोऽयमेव मुनिना भुवि दानवीरः ।। भज हरिश्चन्द्रो बलिः कर्णो दधीचिः पशुनन्दनः । एत एक स्मृता लोके दानवीरा मनीषिभिः ॥ मेललक्षणे सागरः मा २७१ मुखप्रसादो हर्षश्च वियत्त्वज्ञालिता। धैर्य चामिनये कार्य दानवीर निः॥ दामोदरः सङ्गीतदर्पणकार | काल: १९५० | नयनवीनसम्प्रदायप्रवर्तकः । महाशयः 1 | दिवस्वस्तिकम्—करणम् कुर्यादबुदिताङ्गेन दिङ्मुखे चतसृष्वपि । प्रत्येकं खस्तिकं यत्र तस्विस्तिकमुच्यते ।। गीतस्य परिवर्तेषु विनियोगोऽस्य कीर्तितः । रूस्तिकान्तरमध्येतदुपजीव्य प्रवर्तते || दिगनुवर्तनम् – नृत्तकरणम् बाझे स्थाने स्थितिर्हस्तौ कालो कुक्षितं शिरः | विषण्णाऽत्र भबेइष्टि: चारी च रसगुम्भिता करणं कथितं प्राज्ञैर्नाम्ना दिगनुवर्तनम् || दिग्भ्रमरी -- उत्प्लुतिकरणम् क्रमादाशासु सर्वासु करात्रष्टव्यभूतलः । भ्रामयश्चासकृत्तिष्ठेद्यदि रिभ्रमरीति सा ॥ नन्दी मन्त्र दृष्टिः, विषण्णा । गतिः रसगुम्भिता । यथा, सविलास पण पाञ्चलनाभ्यां तिरिपभ्रमरी कृत्वा पार्श्व- योर्गमनम्। दिग्वर्षः -- चालक: पुरस्तात् पार्श्वयोतिर्यगू पश्चाच लोलितः । करो यत्र तदुद्दिष्टं दिग्वर्षासिधचालनम् || दिनद्युतिः -- मेलरागः (नटभैरवी मेलजन्यः) (आ) सरिगम पनि स. (अव) सनि ध प म ग मरिगस. दिनमणिः दिनपुष्पहस्तः अलपद्मशिरः पार्श्व तिर्यस्थो दिनपुष्पकः | शिरस: पार्श्वभागे तु धम्मिले दिनपुष्पक: . नन्दिवर्धनपुष्पार्थे विनियोज्यो बुधोत्तमैः ॥ दिवमणिः ---मेलकर्ता रागः सरिग००० मप० धनिस. ज्यायनः देमः अशोकः मझ विनायक