पृष्ठम्:भरतकोशः-१.pdf/३०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिविचामान्तनी दिविचामन्तिनी--मेलराग : (नटभैरवीमेलजन्य:) ( भा) सगरि गमपधपस. ( अब ) सनिवपम रिस. दिव्यकुन्तला - मेलरागः (शुभपन्तुवरालीमेलजन्यः) ( आा ) सरिगमधस. ( अब ) सनि ध प म गरिस, दिव्यगान्धारी – मेल/गः (नटभैरवीभेलजन्यः) (आ) सरिमपमध नि स (अव) सधनिपम गरिस. दिव्यमौलिः–मेलरागः, ( मायामालवगौलमेलजन्यः ) (आ) सरिगपनि स. (अव) सधपमग रिगस. दिव्यमङ्गला--मेलरागः (मायामालवगौलमेलजन्यः ) (आ) सरि ग म प ध नि स. (अव) सधपम गरिस. दिव्यमतिः–मेलरागः (नवनीतमेलजन्यः) ( (आ) सरिग म प ध नि स (अव) सधपम रिस, दिव्यसेना --- मेलरागः ( हेमवती मेलजन्यः ) (आ) सरिगमपधनिस, ( अब ) सनिधम गरि गमगस. दीना-दृष्टि: अर्धास्तोत्तरपुटा मनाक् संरुद्धतारका | सम्राष्पमन्दसखारा दीना शोकेऽभिधीयते ॥ दीक्षा-तानः मध्यममामे महीनषाडवः । मझ रिसनिधपम. मझ मञ्ज मञ्ज मज दिलीपिकं – मेलराग: ( खरहरप्रियामेलजन्यः ) (आ) सरि गरि म ग म पनि धनि प ध नि स. (अव) सनिधपमग रिस. मञ्ज मझ मञ्ज सोमेश्वरः २७२ दीप:-- रागाझरागः दीपरागसमुत्पन्न भिन्नकैशिकमध्यमात् । सग्रहो मध्यभन्यास: परिपूर्णस्वरो भवेत् ॥ मन्द्रर्षभोऽत्र गान्धारपञ्चमस्तारमध्यमः । पर्वर्तुषु प्राक् ग्रहरे गेयो वीरे तथाद्भुते ॥ रागः षड्जमहो मध्यमांशो गपान्तश्च मतारवान् । रिमन्द्रः परिपूर्णश्च भिन्नकै शिकमध्यमः || धन्यासिकेवोचतारो दीप इत्यभिधीयते । रसे शान्ते तु कर्तव्यो विनियोगस्तु गायकैः ॥ दीपकम् ---रागः दीपकं षड्जपूर्णाङ्गं रागाङ्गं च अत्र अंशन्यासग्रहेषु षड्जः । हे तु गीयते यत्र षड्जो मध्ये तु मध्यमः गान्धारमध्यमावंशे तारे भवति मध्यमः ॥ मन्द्रे तु रिषभ: पूर्ण : सोऽयं शान्तरसाश्रयः । धन्यासिके वोच्चतारो दीपकः परिगीयते ॥ --प्रथमरागः मध्यमान्तगतभिन्नकै शिका दीपको भवति तारमध्यमः । दुर्बलाविद्द गौच सांशको न्यासमध्यमगतो रिमन्द्रकः || --अलङ्कारः नानाधिकरणार्थानां शब्दानां सम्प्रदीपकम् । एकबाक्येन संयुक्तं तद्दोपकमिहोच्यते ॥ ( उदा ) सरांसि हंस: कुसुमै वृक्षाः मत्तैर्विरेफैध सरोरुहाणि । गोष्टीभिरुघानवनानि चैव तस्मिन्नशून्यानि सदा क्रियन्ते । -मेलरागः (कामवर्धिनीमेलजन्य: ) (आ) सगमपधपस.. (अव) सनिधनिपगप म गरिस, भट्टमाधवः जगदेक: सोमराजः मोक्षः भरतः मञ्ज