पृष्ठम्:भरतकोशः-१.pdf/३०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दीपकः दीपकः– मेलरागः आरोहे मनिवर्ज्य: स्याहीपको मालवोत्थितः । गान्धारोग्राहसंयुक्तः सन्यासांशविभूषितः ॥ द्वितीयमहरोत्तरगेयः । षड्जप्रहांशकन्यास: संपूर्णो दीपको मतः । मूछेना शुद्धमध्या स्वागातव्यो गायनैरसदा || दीपकरागध्यानम् बाळारतार्थ प्रविलीनदीपे -देशीताल: द्रुतद्वन्द्वे लघुद्वन्द्वं गुरुद्वन्द्रं च दीपके। ०० ॥ऽऽ सससारी गा गा मा मा. गृहेऽन्धकारे सुभगः प्रवृत्तः । ता. शिरोभूषणरत्नदीपात् लज्जां प्रकुर्वन् कृतवान्प्रदीपम् || दीपनम् – स्वराङ्गम् दीपनं नाम त्रिस्थानशोभि वर्धमानस्वरं च । दीपनी—–प्रबन्धाङ्गम् चतुभिरङ्गैः खलु दीपनी स्यात् । इयं सेनेति हस्त्यश्वरथमटात्मकत्वादुक्त मन्यैः । दीपिकावसन्तः– मेलरागः (नटभैरवीमेलजन्य: ) ( आ ) सगमपधप निस.. (अब ) सधपमरिस. महोबिक: दीप्तः– पाठ्चालङ्कारः ( प्रबन्धे ) नादः यो रागव्यञ्जको नादस्तारस्थानस्थितोऽपि सन् । दीप्तत्वाद्दीप्त इत्युक्तो रागतत्त्वविवेचकैः ।। दामोदरः दामोदरः 1 नान्यः । खुनाथ: मझ कुम्भः २७३ दीप्ता – ध्रुवावृत्तम् ( सप्ताक्षरम् ) प्रथमं यह पाढ़े लघुनी पचमं च । कथिता सा तु दीप्ता सततं चेदमुष्णिक् || सिसिरे वादिकाले (शिशिरे वाति काले ) भरतः 20 -श्रुतिः ऋषभस्य द्वितीया श्रुतिः । दीप्तिमतीति केवन पठन्ति -- श्रुतिजातिः एमा तीव्रा, रौद्री, वञिका, उमा, इति चतसृषु श्रुतिषु वर्तते विज्ञेया च तथा कान्तिः शोभेवापूर्वमन्थरा | कान्तिरेवातिविस्तीर्णा दीप्तिरित्यभिधीयते ॥ दीर्घतरङ्गिणी-मेलराग: ( नटभैरवीमेलजन्य: ) (आ) सगमधनिस. (अव) सनि ध प म ग सरि गरिस. दीर्घतारा - श्रुतिः मन्द्रवप्रथम श्रुतिः। दीर्घमङ्गली-मेलरागः (सुवर्णाङ्गीमेलजन्य:) (आ) सरिमपघस. ( अब ) सधपम गरिस. दीर्गसूत्रक:- करिष्ये श्वः परवो वा भूयो निश्चित्य हेतुभिः । इति नाध्यवसातुं यः शक्तोऽसौ दीर्घसूत्रकः ॥ दुन्दुभिः ---अवनद्धम् सूतभूजातसञ्जातो महाकायो महारवः । कांस्यभाजनगर्भोऽसौ वलयाभ्यां विवर्जितः || चर्मणा नद्धबदनो वद्धैर्बद्धस्समन्ततः सारङ्गण्डेन वाद्यते दुन्दुभिडम् || मेघध्वनिसमो नादो जयमङ्गलकारिषु । उत्सवे देवतागारे वादनीयो महायलः ।। दुर्ग: दुर्गः:---वायालङ्कारः वाद्ये प्रचारविषमः सर्वमार्गप्रबोधनः । अविभक्ताक्षरपदः स दुर्ग इति कीर्तितः ॥ भावविवेकः भझ मण्डली मझ भावविवेकः सोमेश्वरः भरतः