पृष्ठम्:भरतकोशः-१.pdf/३०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

छूतीविसर्जनम् सम्बन्धतः - गुरु, यानिति । , सखा, शिष्यः, आत्मा, ज्ञातिः, औरसः, कनी- अर्थतः - अनर्थप्रतिघातः सहार्थताप्राप्ति प्रकरणं, आनुष्यं, कीर्तिः, प्रतीतिः इत्यमीषामास्थेयानि | प्रयोजनतः - दया, स्नेहः, कुतूहलं, अभिप्रायोपलम्भः पूर्वप्रार्थना, अन्यतरप्रार्थना, शीलसङ्घर्ष: अमीषां स्थानानि । प्रयोगतः - अच्छन्नः, प्रकाश, हीनः उत्कृष्ट उद्धत उदात्तः, वृष्टः, शठः - इति । योग्यतायाः - निसृष्टार्थः, परिमितार्थ:, पत्रहारकः, मूकदूतः - इति । स्त्रीत्वात् - ईक्षणिका, मिक्षुकी सखी, धालेयिका, विधवा, दासी, शिल्पकारिका, शिल्पिनीति । भोज: दृतीविसर्जनम् –सङ्गीतशृङ्गाराङ्गम् प्रियजनाह्वानाय सख्यादिसम्प्रेषण तीविसर्जनम् | द्रुत्यम् --- सन्ध्यन्तरम् दृत्यं तु सहकारित्वं दुर्घने कार्यवस्तुनि | यथा- माविकायां बकुलावलिकया मालविकाग्निमित्रयोघ टने सहकारित्वमङ्गीकृतम् । सिंग: पार्थविजयं भगवान्वासुदेवो दुर्योधनस्य दूतो गतः । तत्कर्म दूत्यम् । द्रुतस्संदेडाहरः दृढः वाद्यालङ्कारः यस्तु मध्यलयोपेतः समः सुविहिताक्षरः । गतिप्रचारे विहितः प्रकारो दृढ एव सः || स्वप्राधान्याद्वर्तसानो यन्न मध्यलयो भवेन् । सर्वेषु वाद्यभाण्डेषु दृढत्वाद् दृढ़ इत्यौं । भाजः भरतः २७५ नन्त्रः दृता-दृष्टि: स्थिरतारा समुत्कुला प्रसादगुणशालिनी | हमा दृष्टिः प्रयोक्तव्या भाव उत्साहनामनि || सस्मिते तारके यस्त्र स्थिरा विकसितान्तरा। सत्वमुद्भिरती हप्ता हकित्साहसंभवा || अवजागर्भिणी दृष्टिः इति परिभाष्यते । अनतिव्यक्तविकृतिः विषये सत्वभूयसि || येनापहियत हष्टिवियर पहाभिः | तदेव स्थैर्य मित्युक्त सर्वत्र कोविदः ।। दृष्टम्-लक्षणम् यथादेशे यथाकाले यथारूपं च वर्ण्यते । यत्प्रत्यक्ष वा ततोऽपि वा ॥ - दृष्टान्तः-लक्षणम् विद्वान्पूर्वोपलव्धी यत्समत्व सुपाद निदर्शनकृतस्तद् सदृष्टान्त इति स्मृतः ॥ भरतः दृष्टं प्रत्यक्षं यथा - मालविकाग्निमित्र वामं सत्यादि ! दृष्टं परीक्षं यथा पाहताडितके तिलकमित्यादि मदन- सेनाया वर्णनम् । सर्वोकमनोमाहि यस्तु पार्थसाधक | हेनोनिदर्शनकृतः स ट्रान्त इन स्मृतः ॥

  • .*.....

हृष्टिः सोमेश्वरः - शारदाननय यथा- ममैव हालाहलमित्यादिशोक यद्यमित्यादिक हेतो. हाळाहळकालकूट कवलनादिना येन साये कृतं स दृष्टान्तः । न चयमुपमा रूपकं वा । भरतः धर्माविरुद्धतया सवदाकम माहि वचनं निनाषट्र सागर | दृष्टान्तसंज्ञक लक्षण यथाशी न कर्त- व्यः इत्पन्न भावः - किन्ने चिद आह| भोः उपदेशमात्रं ग्वस्वेतत् । तमहं न पश्यामि वः स्त्रीषु प्रसन च्होदयांद। ह्राष्टः अभिनत्रः कान्ता भयानका चव हाम्वा च करणा तथा । अद्धता च तथा रौठी वीरा वीभत्सया सह ॥ भरत. अभिनवः