पृष्ठम्:भरतकोशः-१.pdf/३०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देनारञ्जनी एते रसायष्टदृष्टयः परिकीर्तिताः । स्निग्धा हृष्टा च दीना च क्रुद्धा हप्ता भयान्विता || जुगुप्सिता विस्मिता च स्थायिभावाश्रया इमाः । शून्या च मलिना श्रान्ता सलज्जा ग्लानिसंयुता ॥ शङ्किता च विषण्णा च मुकुला फुचितापि च । अभिता च जिह्मा च ललितान्या वितर्किता || तथार्धमुकुला भ्रान्ता विप्लुता केकरापि च । विकोशा ला ससंयुक्ता मदिरा, चेति दृष्टयः । षट् त्रिंशन्नामतः प्रोक्ताः तासां वक्ष्यामि लक्षणम् ॥ देनारञ्जनी – मेलरागः (नटभैरवी मेलजन्य: ) (आ) सरि ग म प ध नि स. ( अब ) सनि धनि म पम गरिस. देपः --रागः अथ देपामिघो रागो मिन्नकैशिकमध्यजः । षड्जग्रहसमाश्लिष्टन्यासवान्मध्यमस्वरे || गान्धारे पचमे चाल्प ऋषभे तारमध्यमः । ऋषभो मन्द्रपूर्णोऽसौ संपूर्णरसमुदाहृतौ ॥ देवकिरिः --- मेलरागः अवरोहे धंगौ न स्तौ भस्तु तीव्रतरो भवेत् । देवकिरौ गनी तीव्रौ यत्र स्यात् षड्जमूना || अपराह्णे गेयः । देवकिरीरागध्यानम् कादम्बिनी श्यामतनुस्सुवृत्ता तुङ्गस्तनी सुन्दरहारवल्ली | चित्राम्बरा मत्तचकोरनेत्रा मदालसा देवकिरी प्रदिष्टा ॥ देवकृतिः–क्रियाङ्गरागः मेघाभा रक्तवस्त्रा च गरुडोपरि संस्थिता । -- रागः षड्जन्यासग्रहांशेऽयं वीरे देवकृतिर्मता । असौ वृत्तिषु सर्वेषु गातव्या समयेषु च ॥ इयमेव शुद्धवसन्त इति कृष्णदत्तः । २७६ सोमेश्वरः हरिः । अहोबिल: दामोदरः कुम्भः I नारायणः -- रागः ( वंशे वादनक्रमः ) धैवतं स्थायिनं कृत्वा तत्प्राञ्च स्थायिनं तदा । तस्मात्तृतीयं तुर्ये च प्रोच्याहत्य तुरीयकम् || द्वितीय कम्पयित्वाथ तृतीयाद्यां यथाक्रमम् । चतुस्वरीं चावरुह्य ग्रहे न्यासः क्रियेत चेत् || तदा देवकृतेरतज्जैरुक्तं स्वस्थानमादिमम् । स्वरस्तृतीय वंशे स्यास्थायित्वेनोपलक्षितः ॥ -क्रियाङ्गरागः (वीणायां वादनक्रमः) षड्जे ग्रहेऽधस्तनमेत्य षड्जे पुनर्ग्रहं प्रोच्य ततस्तृतीयम् । तुर्थ च कृत्वा तनुकम्पितं च सुपञ्चमं स्थायिन एव तुर्यम् ॥ तृतीयकं प्रोच्य पुनर्ग्रहं तथा द्वितीयमान्दोल्य तृतीयकं स्पृशेत् । ततो यदि स्यान्न्यसनं ग्रहे तदा रागो भवेद्देवकृतिर्वरिष्ठा || -- क्रियाङ्गरागः न्यासांशषड्जा संत्यकरिपा मन्द्रनिषादिनी समस्वरवती व्याप्तमध्यमा धैवतग्रहा धीरैदेवकृतिवरे रसे खैरं निगद्यते ---रागः समन्द्रा मध्यमव्याता षड्जन्यासांशधग्रहा। समखरा निमन्द्रा च वीरे देवकृतिर्भवेत् ॥ देवक्रिया—–रागः घप्रहसांशन्यासा मध्यमबहुला च परिरवत्यक्ता। समशषरवरसारा तारा प्रोक्ता तु देवकृतिः ॥ मध्यमव्याप्तिका पड्जन्यासधैवतकप्रहा। समस्वरा देवकृतिरमन्द्रा रिपवर्जिता || देवक्रिया -मेलरागः (खरहरप्रियामेलजन्यः) (आ) सगं रिग म प ध नि ध स. ( अब ) सनिधपमंग रिंग स. भट्टमाधवः जग देकः मतनः