पृष्ठम्:भरतकोशः-१.pdf/३०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देवक्रियारागध्यानम् -रागः धवतमहषड्जांशा न्यासयुक्ता समस्खरा । निमन्द्रा रिपहीना च नाम्ना देवकृतिस्तथा ॥ निमन्द्रा मध्यमव्याप्ता रिपत्यक्ता समस्वरा । सन्यासांशा धग्रहा च वीरे देवकृतिर्भवेत् || प्रथमरागः निषादमन्द्राभपयमाभ्यां समुज्झिता मध्यमभूरितारा | न्यासाशषड्जा ग्रहृधैवतेयं समस्वरा देवकृति: प्रगीता ॥ देवक्रियारागध्यानम् पद्मासने संस्थितसुन्दराङ्ग पद्माननां पुष्पितगुच्छहाराम् । पत्युत्सदा ध्यायति सन्निधाने देवकियां तां मनसा स्मरामि || देवक्री – रागः देवक्रिया: स्वराः प्रोक्ताः सारङ्गसदृशा बुधैः । देवकी रिपहीना स्यात् भूरि सा समहान्तयुक् । देवीरागध्यानम् भ्रमन्ती नन्दने श्यामा पुरुषप्रचयतत्परा | ख्याता देवकिरी होषा करार्पितसखीकरा ॥ इयं सम्पूर्णा । देवगान्धारः ---मेलरागः ( श्रीरागमेल: ) संपूर्णो देवगान्धार: पजत्रयविभूषितः । गायकैर्गीयमानोऽसौ शोभां धत्ते निरन्तरम् || T वगान्धाररागय्यानम् गन्धर्वविद्याधर नितम्बिनीभिः परिवेष्टितोऽसौ । नृत्योत्सवे प्रीतिमुपैति देव- गान्धाररागो नितरां प्रसिद्धः ॥ सोमराज: हम्मीरः मोक्षदेवः रामसागरः संगीतसरभिः २७७ दामंदिरः । देवगान्धारी --मेलरागः तदा तु देवगान्धारी पूर्णश्चेद्भैरवो यदा ! गान्धारादिस्वरोद्राहा सस्वरांशेन शोमिता | सायदा रिस्वरोद्वाहा तदारोदे गवाजता || द्वितीयमहरोत्तरगेया। -मेलरागः ( धीरशङ्कराभरणमेलजन्यः ) ( आ ) सरिसप ध नि स. (अव) सनिधपम गरिसरि गरिस देवगान्धारीध्यानम् तपस्विनीध्यानशिलावर्षी गणसेविती । पद्मासनस्था गर्वाङ्गी देवगान्धारिका मता ॥ देवगान्धारीरागध्यानम् लतान्तमृदुनाभिकाग रुसुगन्धपात्रावितां मृदङ्गकरवादनप्रकट वेणुनादोज्वलाम् । जलाशयसमीपगां सुरुचिरां मनोहारिणी देवगिरिः --- मेलरागः ( कामवर्धिनीमेलजन्यः ) आ) सरिमपघस. (अव) सनिधपमस रिस. देवगुप्त:---मेलरागः ( हरिकाम्मोजीमेलजन्यः ) (आ) सरिग म प ध नि स. (अव) सधपमगस. स्मरामि हरिसन्निधौ मनसि देवगान्धारिकाम् || रामसागरः देवभाषा–अतिभाषादयः अतिभाषा तु देवानामार्थभाषा तु भूभुजाम् । संस्कारपाठघसंयुक्ता सभ्य न्यायप्रतिष्ठिताः ।। देवमण्डनः देवमण्डनः—देशीतालः सगौ दंगौ गुरुद्वन्द्व दो रूपों देवमण्डने । अहो १७|| माताः । मझ संगीतसरनि: देवणभट्टः सङ्गीतमुक्तावलिकारः । कञ्चिद्देवणभट्ट धर्मशास्त्रमन्धकारो दृश्यते । स एवायं वा अन्यो वेति न निर्धारितम् | काल: कै. प. २४५०. भज मझ भाक तार