पृष्ठम्:भरतकोशः-१.pdf/३११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देशकारा – रागः = उपाझा देशकारा स्यात् विधा षड्जेर्विभूषिता । देशकारी-मेलराग: देशकार्यां गनी तीव्र धांशो धादिकमूर्च्छना | प्रातःकालीना | देशकारी तु संपूर्णा ग्रहांशन्यास षड्जभाक् । मूछेना शुद्धमध्यस्था काकलीस्वरमण्डिता ।। देशकारीरागध्यानम् उत्तरीयाञ्चलत्यस्तमस्त प्रभावां (?) शटिकापेटिका वीटिकाञ्चत्कराम् । सन्निधौ वालिकाखेलनालोलुपां चिन्तये श्यामलां देशकारीं सदा ॥ भर्ता समं के लिसुखं दधाना सर्वाङ्गपूर्णा कमलायताक्षी । पीनस्तनी रुक्मतनु: सुपूर्णा चन्द्रानना सैव हि देशकारी ॥ मेघरागभार्या । देशदेवाल:--रागः मध्यमांशमहोपेतः मध्यमेन च कम्पितः । ऋषभे पञ्चमे मन्द्रः तथा......... ..भवेत् । बङ्गालदेशदेवालः शेषे पूर्वोत्तलक्षणः ॥ देशभाषा मानुषाणां च कर्तव्य कारणार्थव्यपेक्षया । न बर्वरकिरातान्तद्रमिलाद्यासु जातिषु ॥ नाट्यप्रयोगे कर्तव्ये पाठघं भाषासमाश्रयम् ।. वस्दैव हि शुद्धासु जातिषु द्विजसत्तमाः ॥ शौरसेनी समाश्रित्य भाषां काव्येषु योजयेत् । अथवा छन्दतः कार्या देशभाषाप्रयोक्तृभिः ।। शकारामीरचण्डालशबरद्रमिलान्ध्रजाः । हीना वनेचराणां च विभाषा नाटके स्मृता || भागधी व नरेन्द्राणामन्तःपुर समाश्रया | दमोदरः रागसागरः दामोदरः जगदेक २७९ चेटानां राजवाणां चार्धमागधी । प्राच्या विदूषकादीनां धूर्तानामध्यवन्तिजा नायकानों सखीनां च शूरसेन्यविरोधिनी ॥ देशभाषाभेदाः यौधनागरिकादीनां दक्षिणात्याथ दीव्यताम् । वाही कभाषणेदीच्यानां खसानां च स्वदेशजा || शकार घोषकादीनां तत्स्वभावश्च यो गणः । शकारभाषा योक्तव्या चाण्डली पुलकसादिषु || असारकारकव्यावकाष्ठयन्त्रोपजीविनाम | योज्या शकारभाषा तु किविद्वानौकसी तथा || राजाश्वाविकोष्टादिघोषस्थाननिवासिनाम् । आभीरोक्तिशावरी वा ड्रामिडी वनवारिषु ॥ सुरक्षा खनकादीनां सन्धिकाराश्वरक्षताम् । व्यसने नायकानां चाप्यात्मरक्षासु मागवी || न बर्बरकिरातान्त्रद्रनिडाद्यासु जातिषु । योगे कर्तव्यं काव्यं भाषासमाश्रितम् || गङ्गासागरमध्ये तु ये देशाः सम्प्रकीर्तिताः । एकारबहुल भाषां तेषु तद्ज्ञः प्रयोजयेत् ।। विन्ध्यसागरमध्ये तु ये देशाः श्रुतिमावत्ताः । नकारबहुलां तेषु भाषां तज्ञः प्रयोजयेत् ॥ सुराष्ट्रावन्तिदेशेषु वेत्रवत्युत्तरेषु च । ये देशास्तेषु कुर्वीत चकारप्राय संश्रयाम् || हिमषत्सिन्धुसौवीरान ये जनास्समुपाश्रिताः उकारबहुलां तद्ज्ञः तेषु भाषां प्रयोजयेत् || चर्मण्वतीनदीतीरे ये चार्बुद समाश्रयाः | ओकारबहुळां नित्यं तेषु भाषां प्रयोजयेत् || देशवाल:--रागः (औडुबः ) न्यशन्यासग्रहो देशवाल: सान्दोलषड्जकः । वीररयोः सायं टक्कवंश्यो रिपोझितः || देशवालः भरतः भरतः अयमेव देशकारीत्युच्यते । तस्या मूर्तिवर्णने 'सा देशकारी कथिता गुणझै: ' इति नारदेन पञ्चमसारसंहितायामुक्तम् । अयमेव केदार उच्यत इति गीतप्रकाशकारः । तथा सत्यस्य मूर्तिर्भिना । नारायणः