पृष्ठम्:भरतकोशः-१.pdf/३१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देशवालकेदार: देशवालकेदारः- ६- रागः स एवान्दोलितः षड्जे देशवालो रिपोज्झितः । स इति कर्णाटगौडः | देशबालगौड:- रागः ( वंशे बादनक्रमः ) स्थायिनं द्विगुणं षड्जे कृत्वा तुयें तृतीयकम् । स्थायित्वरं तदर्थं च स्थायिपूर्वस्वरं तदा । पुनः स्थायिस्वरार्धं च क्रमादुक्ता ग्रहे यदा । न्यासरतदा देशवालगौडः स्वस्थानमादिमम् । तस्यापि वंशविषये द्वितीयो दृश्यते महः ।। -- रागः अनन्तरं देशवालगौडस्तु परिकीर्त्यते । आन्दोलितस्वरे षड्जे षड्जीभूतांशसंयुतः । औडव: पञ्चमेनापि रिषभेण विवर्जितः ।। षड्जेनान्दोलितस्सांशः पञ्चमर्षभवर्जितः । देशवालाख्यगौडोऽय मौडुवः परिकीर्तितः ।। -उपाइरागः यल ग्रहांशन्यासाः स पश्चमर्षभवर्जितः । षड्जेनान्दोलितो गेयो...वीरे रसे शुचौ । गौडोऽयं देशवाल: स्यात्पूर्वगौडोऽप्ययं मतः || -प्रथमरागः षड्जांशन्याससंयुक्तो देशवालो रिपोच्चितः । गेयो वीररसे विद्भिः षड्जेनान्दोलितस्वरः । एष प्रसिद्धिमगमत्पूर्वीयो गौड इत्यपि ॥ देशा---रागः स्वादङ्गं रेवगुप्तस्य गमन्द्रा त्यक्तपञ्चमा । ग्रहांन्यासभा च देशा च सनिभूयसी || देशाक्षी – मेलरागः ( धीरशङ्कराभरणमेलजन्यः ) ( आ ) सरिम प ध नि स (अव) सनिधपम गरिस. -मेलकर्ता प्रजादिको समौ यत्र गान्धारस्त्रि श्रुतिर्भवेत् । विशुद्धा समपानि स्युर्मेले देशाक्षिकोद्भवे । हम्मीरः वेमः हरिः जगदेकः भट्टमाधवः मोक्षदेवः सोमराज: मञ्ज, २८० । ! पूर्णा देशाक्षिकी ज्ञेया भूषिता गत्रयेण च । बीरे रसे प्रयोज्या सा प्रातःकाले प्रगीयते ॥ देशाक्षीरागध्यानम् जातीमालाञ्चद्धम्मिल्लां मन्दाराब्जभ्राजद्धस्ताम् । बालाजालालोलालीलां नीरां ध्याये श्रीदेशाक्षीम् । संपूर्णशीतांशुमनोज्ञवक्ता प्रफुल्लराजी वविलोलनेला । प्राप्तप्रसन्ना सविलासबाहु- र्देशाक्षिकेयं गदिता मुनीन्द्रैः ॥ देशारूयः ---मेलरागः रितीतरयुक्तो गतीनेणापि संयुतः । धगवर्जोऽवरोहे स्याद्गान्धारस्वरमूर्छनः । तीव्रो यस निषादः स्याद्देशाख्यः स विराजते प्रातर्गेयः - रागाङ्गरागः गान्धारपञ्चमस्याङ्ग गान्धारांशग्रहान्तवान् । देशाख्यो रिविनिर्मुक्तो गान्धारोल्लासितः शुचौ करुणेऽपि च गातव्यः सर्वेष्वृतुषु सर्वदा । अयं षड्जविमुक्तश्चेत्कोडाय्युपपदो भवेत् । अयमेवोच्यते तद्ज्ञैः निरणस्तुत्यपञ्चमः ।। । शृङ्गाररसः । देशाख्या– रागः गान्धारपश्र्चमाजाता रिषभेण विवर्जिता । ग्रहांशन्याससंबद्धा गान्धारा च समस्वरा || निषादमन्द्रगान्धारा स्फुरितेन विराजिता । पाडवा यदि रागाङ्गमंशे पूर्णे च दृश्यते || देशाख्या देशाख्या षाडवा ज्ञेया गत्रयेण विभूषिता । ऋषभेण वियुक्ता सा शार्ङ्गदेवेन कीर्तिता ।। देशाख्या रिषभत्यक्ता त्रिगान्धारा च रागजा श्रीकण्ठः रागसागर: श्रीकण्ठः अहोबिल: भट्टमाधवः जगदेक दामोदरः मद: