पृष्ठम्:भरतकोशः-१.pdf/३१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देशाख्यरागध्यानम् --प्रथमरागः गान्धारपश्चमभव रिविहीनमङ्गं गांशग्रहं सुरितगं जगदुस्तदन्तम् । देशाख्यया सुविदितं करुणे निमन्द्रं वंशेषु पूर्णमिदमेव समस्वरं स्यात् || - भाषारागः देशाख्या देशनामतः । देशाख्यरागध्यानम् वीरे रसे व्यञ्जितरोमहर्ष- निरोधसम्बन्धविलासबाहुः । प्राशुप्रचण्डाखिलचन्द्ररागा देशाख्यनाम्नी कथिता मुनीन्द्रैः ॥ हिन्दोलभार्या । आस्फोटनाविष्कृतरोमहर्षो नियुद्धसन्नद्धविशालबाहुः । प्रांशुः प्रचण्डद्युतिहैमगौरो देशाख्यरागः स हि मल्लराजः ॥ देशाख्यारागः ( वंशे वादनक्रमः ) गान्धारे स्थायिनि प्रोच्य द्वितीयं च तृतीयकम् | तुर्य बिलम्ब्य त्या कृत्वा द्वितीयकम् ।। दीर्घीकृत्य तृतीयं चोक्ता द्वितीयं ग्रहस्वरे । न्यासो यदा स्यात्स्वस्थानं देशाख्यायास्तदादिमम् । मुद्रितोऽस्या ग्रहे वंशे लक्ष्यते लक्ष्यवेदिभिः ।। -- रागाङ्गरागः ( वीणायां वादनक्रमः ) मध्यगान्धारमास्थाय स्थायिनं तु ततः परम् | तस्मात्तुरीयमासाद्य तस्मात् षष्ठरावधि । आरुह्य चावरोहेच रूरानेतान् यथाक्रमम् । सम्प्राप्य स्थायिनोऽधस्य तृतीयं च अहे यदा || न्यासाद्विधीयते रागो देशाख्या नाम जायते । देशाख्याया महो लक्ष्ये मध्यमोऽपि कचिद्भवेत् ॥


रागः

न्यासांशपहसङ्गतगान्धारस्समर वेण युक्तश्च । सप्तमकतारमन्द्रा गान्धारीयस्तु देशाख्यः || मोक्षदेवः दामोदरः संगीतसरणि: घेमः नान्यः A } प्रहांशन्यासगान्धारो रिहीनन्ध समस्कः । नितारमन्त्री देशाख्यो गान्धारीजातिसंभवः || महांशत्यासगान्धारा महस्थाने सकम्पना । रिषभाढया नितारा च देशाख्या रागनामतः || अनन्तरं तु देशाख्या जाता गान्धारपश्चमात् । ऋषभेण परित्यक्ता समस्वरविभूषिता || ग्रहांशन्यासगान्धारा संपूर्णा वंशवादने | निषादमन्द्रगान्धारा सुरिता पाडवा पुनः || देशानुरूपा– पुष्करवाये जातिः विगतमाशदं पश्यत | देशामीरी-रागः आभीरी निरिधेश्शीघ्रा पतारा षड्जमध्यमा। ककुभाव समुत्पन्ना विज्ञेया तारधैवता | देशावली - मेलराग: ( झ्यामलाङ्गीमेलजन्यः) (आ) सरिग म ध निधस. ( अब ) सनिधम गरिस. देशिकापी ---मेलरागः ( आ ) स० रिंग० म०प०नि० स. (अब ) स० नि००प०म०गरि० स. देशी तदेव रुचिवैचित्र्याचित्तरञ्जनकृज्जनैः । प्रयुक्तं स्वस्वदेशे यत्ततो देशीति कीर्तितम् || - रामाङ्गरागः ( वीणायां वादनक्रमः ) स्थायिनो ऋषभास्पृष्ट परं तस्माद्विलम्ब्य च । आन्दोल्य तुर्य स्पृष्टाथो स्वरौ तुर्यावधस्तनौ ॥ ग्रहं ततः परौ तस्माद् द्वितीय प्रोच्य चेद्र | न्यस्यते जायते देशी गग्रहापीयमीरिता ॥ दशी -मेलरागः (आ) स० रि००म०००० निस.. (अव) स०नि० धप० मग० रि० स. ६ सोमेश्वरः हरिः मोक्षः मजः मेललक्षणम् लक्षणम्