पृष्ठम्:भरतकोशः-१.pdf/३१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशीमालवा ततः सूडादिगीतानां तदर्थाभिनयोचितम् । नृत्तं नानाविधं गीतमबन्धानां च नर्तनम् || चिन्दुनृत्तं दरूनृत्तं कन्दराख्यमतः परम् । ततो दुपदसंशं च नृत्तमेषक्रमोडल हि ॥ देशीमालवा–रागः पञ्चमसैन्धवमिश्रा षड्जस्वरजनितऋषभरवहीना | तारगमैस्संयुक्ता द्वादशधा भवति मालवा ललितैः || देशीयगूर्जरी - राग: देशाख्या गूर्जरी ख्याता शुद्धपञ्चमसंभवा । गापन्यासा च सपूर्णा प्राज्यमध्यभधैवता || देशी यसौराष्टी रागः {} षड्जधैवतगान्धारतारा मध्यमपेशला । सपप्राज्या च सौराष्टी रिषभेण विवर्जिता | देशीरागः रागाङ्गाद्यास्तु चत्वारः प्रसिद्धा देशिसंज्ञकाः । रागाङ्गादिनिरुक्तिश्च मतङ्गेनैव दर्शिता || देशी पञ्चमहीना च रागाङ्गा रियभवया । देशी रागाः येषां श्रुतिस्बरमामजात्यादिनियमो न हि । नानादेशगतिच्छाया देशीरागास्तु ते स्मृताः || येषां श्रुतीनां नियमः स्वराणो न प्रामजातिप्रमुखस्य चारित। भजन्ति नानाविधदेशजाता: छायाश्च ये ते किल देदारागाः || + देशीरागध्यानम् गजपतिगतिरेणीलो चनेन्दीवराङ्गा पृथुलतरनितम्वा लम्बवेणीभुजङ्गा | तनुतरतनुवही पीतकौसुम्भवासा इयमुदयति देशीवाणिनी चारुहासा ॥ कश्यपः मोक्षः मोक्षः तुलजः मदः आजनेयः । रघुनाथः २८३ संगीतसरणिः 1 1 देशी श्रृङ्खला रुचिरागार निवामां सुममालाश्र्वरां सुगौराङ्गीम् । रुचिराम्बरावृतां तो देशी घ्यायाम युवतिकरी || रागसागर: निद्रालसं सा कपटेन कान्तं विवोधयन्ती सुरतोत्सुकच | गौरी मनोज्ञा शुक्रपुच्छवस्त्रा ख्याता च देशोरसपूर्णचिना ॥ दीपकरागिणीयम देशीवंशवादनम् मुद्रितात्पूर्वपूर्वस्माद्वंशातस्यादुत्तरोत्तरः । स्वराधनाधिको वंशो मुद्रितश्चेति तत्र च । अल्पमानाश्च ये वंशाः तेषामुत्तरता सदा उद्धृतायां कनीयस्यां दक्षहस्तस्य जायते ।। स्वराधं च ततस्तस्यामुद्धतायां भवेदिह । पूर्वस्यैव तु वंशस्य मुद्रितो वंश उत्तरः || स्वरोदये पूर्वतुल्य इति वंशविदो विदुः । उद्धृताङ्गुलिवृद्ध तु तस्माटप्युत्तरोत्तरे ॥ पुरातनैर्यथासङ्ख्यं मिलन्त्यत्र तु मुद्रिताः । सन्निधाने तथाचैव व्यवधानेऽपि सर्वशः || एकस्वराणि रन्धाणि सकलानां मिलन्ति च । खानिर्वा स्वररन्थं वा मानहीनं तु यद्भवेत् || सजातीयेन रन्ध्रेण न तन्मिलति कर्हिचित् । केषाञ्चन मते तावदावंशादेकवीरतः || चतुर्दशादिवंशानां यथैकैकस्वरोऽधिकः । उत्तरे चोत्तरे वंशे मुद्रिते पूर्वपूर्वतः ॥ वंशान्मुद्रितरन्ध्रांस्तु वाचोयुक्तिस्तथास्तु मा । धातवो वृत्तयश्चैव तत्वौधानुगतानि च ॥ आश्रावणादिवाधान श्रुतयश्च स्वरास्तथा । ग्रामौ च मूर्धनाश्चैवेत्यादिकं यन्मयोदितम् । वीणाधिकरणे सर्व तद्वंशेऽपि प्रतिष्ठितम् || श्रृङ्खला चिन्दं दरू ध्रुवपदमित्यादिक्रमतः कृतम्। प्रोक्तं पिलमुरूमानकैमुरू च कलासकाः ।। वैपोताख्यं वन्धनृत्य कल्पनृत्यं च जकिणी । द्रुपदं खण्डमानेन विविध बहुरूपकम् ॥ दामोदरः