पृष्ठम्:भरतकोशः-१.pdf/३१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देशीस्थानानि साङ्गोपाई रसानां च निरूपणमिति क्रमात् । पेरणीपद्धतिस्तस्याश्चर्चरीरवभेदकम् ।। लास्याङ्गानि त्रिधा चिन्दं दरू कट्टबसंज्ञकम् । एवं निगदिता तद्ज्ञैः देशिमार्गस्य शृङ्खला || देशीस्थानानि वक्ष्यामि देशीस्थानानां योविंशतिमप्यथ । समपाद संहताख्यं स्वस्तिकं वर्धमानकम् || नन्याचर्ताभिवं चैव चतुरस्त्राभिधं तथा । एकपादं पार्णिविद्धं प्रष्टोत्तानतलं तदा || एकजानुनतं स्थानं पार्णिमामतं ततः । एकपार्श्वगतं तद्वत् समसूच्यभिधं तथा || ततो विषमसूचि स्यात्खण्डसूचि ततः परम् । परावृत्तमथ त्राह्म वैष्णवं शैवगारुडे । कूर्मासनं नागबन्धं वृषभासनमित्यपि ॥ कुर्मासननागबन्धे वर्जयित्वा एकविंशतिमाह सोमेश्वरः । देशीहिन्दोलकः -- रागः षड्जांशस्ताडितः स्थाने नित्यं रिषभवर्जितः । गान्धारो लङ्घितोन्वेति मन्द्रधैवतकम्पितः ।। आरोहक्रमयोगेन किञ्चित् स्पृशति पञ्चमम् । देशीहिन्डोलको ह्येष षाडवः परिकीर्तितः ।। देशी हिन्दोलः– रागः अयमेव वसन्ताख्य: संपूर्णो धमसंज्ञिक: (?) । देशीहिन्दोलनामोक्तः प्रतापष्टृथिवीभुजा ॥ देशीहिन्दोलः अथवा वसन्तः-प्रथमरागः यन्मार्गहिन्दोलभवश्व वेदी- हिन्दोलसंशं परिपूर्णमङ्गम् । वेद: शृङ्गारे मुख्यवृत्तित्वाद्वसन्ते गीयते ततः । अयमेव वसन्ताख्यस्तेन सर्वत्र पप्रथे || विप्रासः सोमेश्वरः जगदेक: सांश निमन्द्रं निरिसैस्सुशोभि प्रकम्पितं पश्चममध्यमाभ्याम् ॥ विलम्बितं मध्यमतो घनस्तमान्दोलयेन्मुख्यरसेऽथ वीरे । गेयं वसन्ते स्विदमेव देशीहिन्दोलसंज्ञं प्रवदन्ति तद्ज्ञाः|| २८४ 1 देश्यवनद्धानां मानम् देश्यम् – रूपकम् केचिद्देश्य प्रशंसन्ति देशभाषारुचित्वतः । मुखगर्भोपसंहारैरन्वितं सन्धिमिस्त्रिभिः ।। मुखं तु नाटकस्येव कृता तस्य कृती कविः सूत्रधारे गते पश्चाद्दिव्येन मिथुनात्मना वसन्ताद्यत्सवव्याजान्मलयायोमगा मिना । पात्रेण वर्णनीया स्यात्प्रसङ्गात्समरादिकम् ।। चरितं वर्तमानं वा धूर्त वा विविध महत् । वीरयोरेतौ वा भावे निवेश्य च ॥ अपेक्षातोऽथवा पात्राण्यन्धान्यन्तः प्रवेशयेत् | पूरयेद्रपकं देश्यं वाक्येन भरतस्य च || देश्यकल्याणी–मेलरागः (मेचकल्याणी मेलनन्यः ) ( आ सरिगमपधपनि स ( अब ) सधपम मरिस. देश्य मुखारी - मेलरागः (माररञ्जनीमेलजन्य: ) (आ) सरि गरि ग म नि धनिस. (अव) सनिधमपगरिस. कविकामधेनुः देश्यवनद्धानां मानम् त्रिकुल्या चैव डमरु: (करडा) च समाकृतिः । ज्ञेया पिपीलिकाकारा देशीवाद्यसमाश्रयाः || विज्ञेया दण्डमन्तश्च षोडशाङ्गुलमायतौ । वित्तस्तिपरिमाणे च मुखे द्वे अपि कीर्तिते ।। दैर्ध्याहिताला विज्ञेया त्रिकुल्या वाद्यबेदिभिः। अङ्गुष्ठाङ्गुल.. ..द्वितालपरिमण्डले । हुडक: पटहो ढक्का भेरी दुन्दुभिरेव च । समाकारा अभी प्रायः पुष्करे परिकीर्तिताः ।। हुडुक: स्याहितालस्तु मुखे च द्वादशाङ्गलः । साहितालदीर्घा च ढका ज्ञेया मनीषिभिः ॥ द्वितालबतौ च स्यातां तथा पटहदुन्दुभी सार्थतालवया दोघैः मुखे चापि दशाङ्गुः || • चतुस्ताला भवेद्धेरी द्विताला बदने तथा । हासवृद्धी मानमात्रे कार्ये कार्यानुरोधतः ।। हुड्डुकेन समा ज्ञेया रुञ्जा चैकपुटा बुधैः । रुजाकृतिर्भवेशव झल्लरी तालमात्रिका | मझ मझ