पृष्ठम्:भरतकोशः-१.pdf/३१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देश्यां पणव एवायं ढकेति परिकीर्त्यते । तल्लक्षणेन विज्ञेयं तस्य मानं मनीपिभिः ॥ बम्बरो डिण्डिमश्चैव स्यातामेतौ समाकृती | सार्धतालमितौ दीर्घौ तालमात्रमुखी तथा || उदली च तदा चान्या उद्दलीपटहाभिधः । हरीतक्याकृती चैतौ त्रितालायामयोगिनौ || सार्धाङ्गुलौ च तथा उदल्यौ षोडशाङ्गुरौ । सप्ताङ्गुलौ च बढ़ते ज्ञेयौ च चतुरङ्गुली करटा जर्जरश्चैव ज्ञेयावेतौ समाकृती । द्वितालीघ वक्तं च साधतालमितौ च तौ ॥ निस्वानस्तान के बाहरीतक्याकृती विमौ । ध्वनिश्चै वाल्पगाम्भीर्यानुरोधात्वनुयोगिनौ || यानि चान्यानि तद्विवैर्वाग्रभाण्डानि मानवैः । कृतानि तानि जानीयादेवप्रायैस्तु लक्षणैः ।। दैन्यं नाम दौर्गत्यमनस्तापादिभिर्विभावः समुत्पद्यते । तच्चा- वृत्तिशिरोगालगौरवमृजापरिवर्जनादिमिरनुभावैरभिनेतव्यम् । अखायो वित्तौत्सुक्यसमुत्था दुःखाद्या भवति दीनता पुंसाम् । सर्वमृजानां परिमार्जनैश्च विविधैरभिन योऽस्याः || भरतः आपदः स्वान्तनी चत्वं दैन्यं काष्र्ण्यावकुण्ठः । आपदो दौर्ग यन्यकारादेः मनःव्यं, वदनश्यामता, गात्रचरणं अनुभावाः । रामचन्द्र: दैन्यं विरहदौर्गत्यमनस्तापपराभवैः । मात्र संस्कार नैरभिनयेत् । नान्यः - चित्राभिनय: पुरोभागे पुष्पपुः बद्धस्याइन्यभावने। दैशिकी- देशीलास्याङ्गम् अम्बा गतेस्समाप्तिश्च वैशिकी परिकीर्तिता । अस्या इति ओयारदेशीलास्याङ्गपरामर्श: सागर: विनायक: देवण: २८५ दोधकम्– एकादशाक्षरछन्दः आगे चतुर्थमन्त्यै च सममं दशमं तथा । गुरूणि वैष्टमे पादे नव युधकं तु तन् । भभभ गग उदा- मनविचूर्णितगावविलासम दोधकः--ब्रुवावृतम् ( दशाक्षरन् । सममायचतुर्थयुत वल हि नवनमेव गुरु | पादविध यदि पतिक तत्वोधकवृत्तमिदम् ॥ लघुरेको त हौ तु बिगुणे तु निवेशयेत् । दोवो गुरुरन्ते भ्याचचन्युटसमाश्रितः ॥ उत्तमाघमपात्राणां युद्धे योगपरिक्रमे । टक्करागेण गातंत्र्यो दोधको लयको विदैः ।। दोलः–हस्तः लम्बमानौ पत्ताकौ तु ऋथांसो शिथिलागली | दोल्लो भवेदसौ व्यार्थौ विपादे मदमूर्छयाः॥ संभ्रमादौ यथायोगे तो वा पाहोतिः ।। दोहकनृतम् मेहरवं सुणिऊण गयो । (न्वागतः । ) त्रिगुणमिति-लघु च द्रुतौ च त्रिगुणम् अन्ते गुरुः इत्यत्र वाल: । दोलिकः-— वीणावादने दोषः तहोलिकाभियं यत्र प्रचारः यात्राधिकः | दोपहानम् -- भक्तिः निर्गुणत्वं सहोपत्वे रसालङ्कारशून्यता तान्ति वाक्य प्रयोगाईतां ध्रुवम् ॥ दोषास्त्रिधा पढ़े वाक्ये वाक्यार्थी च यथाक्रमम् । तत्र तत्रैव भिन्नाः स्युम्तेऽपि पोडशवा पुनः || भोजादिभिरलंकारा गुणा दोषाध दर्शिताः । अतो वियते ते कथयितुं मया ॥ दोषगुणस्वरूपे थुक्लारप्रकाशे नवमशमत्रोक्तम् । दोहकनृत्तम्- देशीनृतम् यस सौराष्ट्रदेशीया नार्यो नृर्यान्त सुन्दरम् । • तत्तद्देशीयभूषाढथा सिचयान्तावकुण्ठिताः || नान्यः कुम्भ: शारदातनयः