पृष्ठम्:भरतकोशः-१.pdf/३१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्युतिः मृतमहारसुभगान् देशकाकुभिरवितान् । रागेणेष्टेन गायन्त्यो दोहकान् रसनिर्भरान् || चारीमिभ्रमरीभिश्च चरणेरुद्धतक्रियैः. ललितः पदविन्यासैर्हस्तकैर्बहुभङ्गिभिः । यत्र तहोहकाख्यं स्यान्नर्तन नर्तकप्रियम् || द्युतिः---अवमर्शसन्ध्यङ्गम् वाक्यमाघर्ष संयुक्तं युतिस्तक्षैरुदाहृता । भरतः आधर्षो म्यकार: | तेन संयुक्तम् यथा - रत्नावल्यां आः दास्याः पुत्र इन्द्रजालिक इति विदूषकवाक्यम् | अभिनवः तर्जनाधर्षणाधिक्षेपकृतं वाक्यं द्युतिः | दुरुक्तिपरिणामा आहूतिरत्राभिमता । यथा - वेण्यां जन्मेन्दोरित्यादिवाक्यम् । सागरनन्दी - निर्वहणसन्ध्यङ्गम् लब्धस्यार्थस्य शमनं घतिमाचक्षते पुनः तिरस्कारो यतिः । यथा - कृत्यारावणे मण्डोदरी प्रति मा गास्तिष्ठेत्यङ्गदवा- क्यम् । तर्जनोद्वेजने द्युतिं केचिदिच्छन्ति । अपरे तु तर्जना- वर्षणे द्युतिं मन्यन्ते । एवमन्यदपि साक्षात्पारम्पर्येण वा न्य- कारपरं वाक्यं यतिरेव । शत्रुभिः क्रियमाणे द्वे तर्जनोद्वेजने द्यतिः रामचन्द्रः सर्वेश्वरः भरतः २८६ I ! -मेलरागः ( मेचकल्याणीमेलजन्यः ) (आ) सरिगप मधनि पधपस. (अव) सनिघपम रिगमगस. द्युतिमाला–मेलरागः (नटभैरवीमेलजन्य ) ( आ ) सरिम पनि धस, ( अब ) सधनिपम गरिस. द्रवः ----अवमर्शसन्ध्यङ्गम् गुरुव्यतिक्रमो यस्तु सद्रवः । द्राविडगूर्जरी द्राक्षापाकः द्राक्षापाकस्स कथितः बहिरन्तस्फुरद्रसः । • तापसवत्सराजे द्रषणं चलनं मार्गादिति द्रवः । यथा - षयौगन्धरायणवचनमतिक्रम्य वासवदत्तया मरणाध्य- वसाय: कृतः । द्राविडगुर्जरी – रागः ततो द्राविडपूर्वेयं गुर्जरीमध्यकम्पिता । पूर्णस्वरा भवेदेषा मन्द्रतारा ॥ मज अभिनत्रः शङ्कादिभिः मनसः क्षोभो विद्रवः। स एव परिभवकृतो द्रवः यथा- वेण्यां गुरूणामित्यादियुधिष्ठिरवाक्यम् | - द्राविडगूर्जरी --- उपाङ्गरागः तारमन्द्रर्षभा होरे पूर्णा द्राविडगूर्जरी । निषादस्तारमन्द्राभ्यां स्फुरतीत्यपरे जगुः | सामगे च समं गानादियं स्यात्सामगूर्जरी || मञ्ज भरतः पूज्यव्यतिक्रमो द्रवः । यथा - रत्नावल्यां भर्तारमविगणय्य सागरिकाविदूषकयोः वासवदत्तया बन्धनम् । ईर्ष्याक्लेशोपशमनं कृतिरित्यभिधीयते इति भरतपाठान्तरम् । सामर्थ्यात्मशमनीयस्य क्रोधादेरर्थस्य प्राप्तस्यापि यत्प्रशमनं -रागः सा द्युतिः । यथा - आर्य अमात्येत्यादिवासवदत्तावचनम् । ऋषभे मन्द्रताराभ्यां स्फुरिता द्राविडी भवेत् । अभिनवः गूर्जरी परिपूर्णेयं प्रहर्षे विनियुज्यते ॥ ईर्ष्याकेशोपशमनं द्यतिः । सागरः सागरः रामचन्द्रः रसिक रसायनम् हरिः भट्टमाधवः जमदेक: