पृष्ठम्:भरतकोशः-१.pdf/३१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्रविडीगूर्जरी द्राविडीगूर्जरी - पथनराग: संपूर्णा द्राविडी ज्ञेया गूर्जरी हर्षदायिनी । एतस्यां तारमन्द्राभ्यां रिषभरफुरणं भवेत् || -रागः द्राविडीगूर्जरी चैव रिषभैरेव भूषिता । बहुवचनेन रिषभ एव अंशादिष्टमिति भाव्यम् । —गूर्जरी रागः रिमन्द्रा धस्फुरिता.. हेर्पाचिडगूर्जरी । द्राविडगौडः—-रागः अथ द्राविडगौडस्तु षड्जगान्धारपञ्चमे । स्फुरितस्तु निषादेन न्यासांझसहितस्ततः || -उपाझरागः ( वीणाया वादनक्रमः ) ग्रहं मन्द्रनिषादं तु कृत्वा प्रोच्य द्वितीयकम् | तत्परं लक्ष्येतस्मातीनारुह्यावरुह्य च ॥ लखितं तु प्रकम्प्याथ स्वरं तरपूर्वमेत्य च । अहे चेन्न्यस्थते रागो भवेदावि डगौडकः । स एव सालगं प्रोक्तः स्थायी लक्ष्येऽस्य पश्र्चमः || -रामः ( वंशे वादनक्रमः ) निषादं स्थायिनं कृत्वाऽऽरोहेण प्राप्य तुर्यकम् । एनं विलम्बितं कृत्वा चावरोहकमात्ततः ।। स्थायिस्वरं यदा गच्छेत् तदा स्वस्थानमादिमम् । प्रोक्तं द्राविडगौडस्य वंशे स्थायी द्वितीयकः || अस्य रागस्य सालगगौड इति नामान्तरम् । सुरितः पञ्चमे षड्जे गांधारे तिरिपस्तथा । निन्यासांशसमायुक्तो द्राविडो गौड उच्यते ।। गान्धारहरिपोपेतः प्रस्फुरत्षडजपञ्चमः ज्ञेयो द्राविडगौडोऽयं महारान्यास सप्तमः || मोक्षः । हम्मीरः हरिः २८७ जगर्दकः बेमः | हम्मीरः 1 -प्रथमरागः द्राविडो निग्रहास्तु सुरितौ षड्जपञ्चमी । ..स्तोकेऽसौ मालिगो मतः ॥ गान्धारतिर.. मोक्षः द्राविडगौलः--- रागः निषााग्रहन्यासः षड्जसकुलपञ्चमः । गेयो द्राविडगौलोऽयं वीरशृङ्गारयोर्निशि || गौडस द्वैविध्यं कोहलीये, तुरुड, द्राविडगड इति । तुरुकडवौडवे वक्ष्यते । उपाङ्गरामः निषादोशग्रहन्यासः षड्जर्काम्पसपञ्चमः । तथा गान्धारतिरिपः प्रोक्तो द्राविडगौलकः ॥ तिरिपो गमकविशेषः । द्राविडवराटिका – रागः ऋषभे स्फुरिता पूर्णा निमन्द्रेण विराजिता । षड्जांशन्याससंयुक्ता द्राविडीयं वराटिका || द्राविडवराटी– रागः अथ द्राविडवराटीसंज्ञाया स्फुरितर्षभा । निषादमन्द्रा षड्जांशन्यासाऽसौ समुदाहृता || षड्जांशा षड्जतारा च षड्जन्यासविराजिता । स्वरूपपञ्चमसंयुक्ता निषादबहुला बरा । रिषभेण च भूयिष्ठा मध्यमान्धारताडिता । एतल्लक्षणसंयुक्ता वराटी द्राविडी मता ॥ द्राविडी -उपाङ्गरागः ऋषभज्ञातगमका भूरिमन्द्रनिषादिनी । वराटद्राविडी सद्भिः शृङ्गारादौ गीयते ।। द्राविडी - रागः . पौझा न्यासमहणा मान्तापन्यासतारगान्धारा। सरिहीना या द्राविडिका मन्द्रसनिधा च || नारायणः भट्टमाधवः जगदेकः हरिः सोमेश्वरः भट्टमाघवः नान्यः