पृष्ठम्:भरतकोशः-१.pdf/३२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्राविडीवराटी पञ्चमीशमहन्यासा गतारा सरिवर्जिता । सारापन्यासगान्धारा मन्द्रमा द्राविडी मता ॥ -- भाषारागः पवमांशमहा धान्ता पूर्णा मध्यमभूयसी । मध्यमग्रामगा भाषा निगतिराजिता ॥ द्राविडी देशनाम्तेयं विख्याता याष्टिकोदिता। इमां विभाषामाचष्ट स्पष्टं कश्चिन्न तद्वरम् || -रागः अङ्गं तु षड्जप्रामस्य सांशन्यासमहान्विता । घतारा मन्द्रपूर्णा चद्राविडी कथ्यते बुधैः ॥ -रायः उपाङ्गाद् द्राविडी केचित् त्रिधा षड्जेन भूषिता द्राविडीवराटी–प्रथमरागः षड्जांशन्याससंयुक्ता वराठी द्राविडी भवेत् । रिषभरफुरणेनेयं राजते मन्द्रसप्तमा || --रागः बराटी द्राविडी भूरिनिमन्द्रा फुरितर्षभा द्रुतम्-वाद्यम् कर्तरी खसितौ यन्त्र क्रमेण कुहरः करः । रेफभ्रमरघोषाञ्च तदुद्भुतं ब्रुवते बुधा इतकङ्काल:- देशीताल: द्रौगौ स्याद् द्रुतकङ्काले। ०० ss द्रुतगति:- ध्रुवावृत्तम् ( सप्ताक्षरम् ) गुरुनिधनगतं यदि भवति सदा । भवति हि चपला द्रुतगतिरपि सा || ( उदा) सुरुचिरणयणम् | वृद्धशातातपः कुम्भः सोमराजः मदः २८८ मोक्षः । हम्मीरः ग्राम: मदनः भरतः , तचम्पादेशीताल: 7 षड्द्रता गः षड्द्रुता गो द्रुतचम्पेति कथ्यते १० मात्राः । पता लघुश्चैकः षड्भ्योऽपि यतिमान्लघुः । पुनरप्येवमेव स्याद्वेदश्चच्चत्पुटद्वयात् ॥ प्रियापरिवृत्तस्यैषा नायकस्य प्रवेशने । द्रुतपदा तु कर्तव्या रागे मालयकैशिके ।। द्रुतपदगतिः—ध्रुवावृत्तम् यदि खलु समेषु भवति जगणोऽथ गुरुनिधनजम् । तदनु चरणे लघुर्भवति शेषमथ सततमुत्कृति विहितपदे द्रुतपदगतिः।। द्रुतपर्यायाः तत्व द्रुतस्य पर्याया गगनं व्यञ्जनं तथा । अर्धमात्र बिन्दुकं चेत्येते तज्ज्ञैरुदाहृताः ॥ मधुकररुतेहि पकथित इवास विकसितसुयंथमुहकमला | (मधुकररुतैः प्रकथित इवाशु विकसितसुगन्धमुखकमला) बिन्दुकं व्यञ्जनं शून्यं इतं खं चार्धमात्रकम् । सुवृत्तं वलयं व्योम द्रुते नामानि तु क्रमात् || द्रुतशेखरः तालप्रस्तारः अष्टौ द्रुता गुरुश्चान्ते पञ्चमाष्टमको लघू । द्रुतपादगतिः प्रोक्ता भङ्गश्चश्चत्पुटस्य तु ।। अनुद्धतेषु वीरेषु द्रुतपाद्गतिर्भवेत् । टकरागेण गातव्या नृपतीनां प्रवेशने || द्रुवशेखरः– देशीताल: एकेन सविरामेण द्रुतेन द्रुतशेखरः । ó नान्यः वेमः द्रुतपादगतिः–ध्रुवावृत्तम् (एकादशाक्षरम् ) यदि खलु पचमकाष्टमके पुनरपि चान्त्यमकं तु गुरू । चरणविधाविध वृत्तविधौ भवति हि सा द्रुतपाद्गतिः ।। किरणसहस्सविहूसिदओ । फिरणसहस्रविभूषितकः । श्रीकण्ठः भरतः नान्यः नन्दी