पृष्ठम्:भरतकोशः-१.pdf/३२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्रुता---प्राकृते भावावृत्तम् द्वौ चतुर्मागणी जः एकवतुर्मात्रगणः जः एकञ्चतुर्मानगणः ।। द्रुतादेदेवताः देवता शिवः | लधौ तु देवता गौरी गुरौ गौरीशिवौ स्मृतौ । प्लुते तु देवता ज्ञेया ब्रह्मविष्णुमद्देश्वराः ।। हुतादे लिंपिः लिपौ द्रुतो बिन्दुरूपः सरेखो मस्तके यदि । विसमान्तो लघुस्तत्र ऋजुरेखाकृतिर्मता ॥ सचेन्निर्यच्छिखायुक्तो विरामान्तः प्रकीर्तितः । वक्रो गुरुः स चेन्मात्राशिखः लत इति स्मृतः ॥ द्वन्द्व सतगणौ लतः । ।।ऽऽऽ15 द्रौहिणकपालगानम् चतुर्थ द्रौहिण शुद्धपञ्चमाभिधरागतः । तत्रापि पूर्ववत्तालवर्णी शेयौ समासतः ॥ पूर्ववदिति । हेरण्यगर्भे षट् पितापुत्रकतालः | भुजङ्गभोगा- कुम्भः दिगानम् | द्वन्द्वः– देशीताल: द्वन्द्वाभिनय: आद्यवाचिकयोर्योगात् द्वन्द्वाङ्गिकमुदीरितम् । द्वन्द्वाङ्गिक भेदाः आबाह्यद्वन्द्व, अनुकारिकद्वन्द्व भाविकद्वन्द्व इति त्रिधा भेदः । भारः आद्य इत्याङ्गिकाभिनयः | द्वन्द्वोत्पलं... मेलरागः ( हरिकाम्भोजीमेलजन्यः ) (आ) सगमपनिस. (अव) संनिपघपम गरिस • द्वादशस्वरमूछना द्वादशस्वर सम्पन्ना ज्ञातव्या मूर्छना बुधैः । जातिभाषादिसिद्धयर्थं तारमन्द्रादिसिद्धये ॥ इति नन्दिकेश्वरणोक्तम् वेमः · कोइलस्स्वाह-Srkris (सम्भाषणम्) वेमः योजनीयो बुधैर्नित्यं कमो लक्ष्यानुसारतः। संस्थाप्य मूर्छना जातिरागभाषादिसिद्धये ॥ इति २८९ मज कुम्भस्य मतन् यद्यप्याचार्यैः सप्तवरमुनाः प्रतिपादिताः । स्थान- त्रितयप्राप्त्यर्थं द्वादशरैरेच मूर्च्छनाः प्रयुक्ताः । अन्यथा चोक्षषाडनेरिता इति प्रयोगो न स्यात्। एवं व सति रागसिद्धिः स्यात्, षड्जजात रिंगमधनिप्रयोगः तारमन्द्रको न स्यात् । अन्येषामपि रागाणां नाशङ्करः प्रयोग: स्यात् । तेन धनिसरिगमपथनिसरिग इत्युत्तरमन्द्रा | निसरिगमपधनिस रिगम इति रजनी । सरिगमपधनिसरिगमप इत्युत्तरायता । एवं क्रमात् छुद्धषड्जा, मत्सरीकृता, अश्वक्रान्ता, अभिरुता च जायन्ते । मध्यमग्रामे तु एवमेव निसरिगमपधनसरिंगम सौवीरी। सरिगमपधनिसरिंगमप इरिणाश्वा । रिगमपधनि सरगमपध कलोपनता । एवं शुद्धमध्या, मार्गी, पौरवी, हृष्यका, उह्या: अत्र या मूछेनाः प्राह द्वादशखरसंभवाः । मतङ्गोऽस्थ मतं नैव सुन्दरं प्रतिभाति मे || अत्रैव कोहलाचार्यो नन्दिकेश्वर एव च । मतङ्गमनुसत्यैवोचतुस्तदिह वर्ण्यते ।। द्वादशस्वरसम्पन्ना ज्ञातव्या मूर्छना बुधैः । जातिभाषादिसिद्धयर्थं तारमन्द्रादिसिद्धये ॥ निस्थानप्राप्तिसिद्धयर्थं द्वादशस्त्ररमूना । प्रयोक्तव्यान्यथा चोक्षषाडवो नैव सिद्धर्थात || त्रिस्थानप्राप्तिपर्यन्तं यावत्रागो न मूर्छति । न तावत्तच्छरीरस्य लाभस्संजायते विदाम् || न च सप्तरखरैरेव त्रिस्थानव्यातिसंभवः | अत्र प्रतिसमाधत्ते खुम्भाणकुलनन्दनः ॥ क्रमात्खराणामारोहावरोहौ मूछेनेति यत् । लक्षणं तद्विहन्येत क्रमादारोहणाहते ॥ यदुक्तं जातिभाषादितारमन्द्रादिसिद्धये । द्वादशस्रगुम्फेल मूर्छना स्यात्प्रयोजिका ॥ नन्दयन्त्यां तदव्याप्तेः तत्पश्चदशसंभवात् । षाडवौडुवितस्यातिव्याप्तिलोप्यादिसंभवात् ॥ असंभवाद्गतार्थत्वात्तारमन्द्रावधी कृतौ । .न. तावत्क्रमतोबारे रक्तिः कुत्रापि जायते ॥ विसंवांदिसमावेशाक्तिभङ्गो यतः स्मृतः ईषत्पर्शाल्लङ्घनाद्यैः क्रमभङ्गस्य शासनात् ॥ कूटतानोपयोगित्वं मुख्यमासां प्रयोजनम् । न रागजनिरेषाऽतश्चार्वी सप्तखरेरिता || मतजः