पृष्ठम्:भरतकोशः-१.pdf/३२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वादशावस्था: न पृथक्वरता तस्मादनॅशत्वात्तयोः स्मृता । काकल्यन्तरयोयोगाननवस्वरजाततः । सप्तस्वरा भवेदन सूहमा सा चतुर्विधा । द्वादशावस्था: केचन दशावस्था ऊचुः । अथावस्था निरूप्यन्ते रसावस्थानसूचकाः । बीजाङ्कुरः पल्लबश्च वृद्धिर्विस्तर एव वा अवस्थाभिर्विभाव्योऽसौ चक्षुरागादिभिः क्रमात् ।। बीजानि यथा- कामलेखसख दूतो नायको नायिकासखी | ता अवस्थास्तथाः चक्षुःप्रीत्या दिमरणान्तकाः || द्वादशाहः - नानः मध्यमग्रामे रिवर्जितषाडव: सनिधपमग द्विजक्रिया–मेलरागः ( धीरशङ्करामरणमेलजन्यः ) (आ) सरिगमपस (अव) सपभगम रिग रिस द्विजावन्ती -- मेलराग : (हरिकाम्भोजी मेलजन्य:) (आ) सरिगमपमध पनि धनिस (अव) सधपधनि ध प मग म गरिस -मेलरागः द्विजावन्त्यां शुद्धमध्यस्त्ववरोहे विवर्जितः । मूर्छनाभेदमात्रेण रमणीयतरो भवेत् ॥ काम्भोजीमेलजोय रागः । द्वितीयः- देशीताल: द्वितीये तु द्रुतद्वन्द्वौ लघुश्चान्ते प्रकीर्तिताः । तधित 06/ द्वितीये दो लघुः स्मृतः ( श्रीकण्ठः) द्वितीयकामोदः – रागः षड्जे षड्जीभवषमप्रहांशन्याससंयुतः । समस्वरोऽन्यः कामोदो सन्द्रगान्धारसुन्दरः || २९० कुम्भः कुम्भः मञ परमेश्वरः सुधाकलश: श्रीकण्ठः हम्मीरः | द्वितीय प्रहरगेया- रागाः गुर्जरी कैशिकश्चैव सावेरी पटमञ्जरी। रेवा गुणकरी चैव भैरवी राकर पि सोरडी च तथा गेया प्रथममहरोत्तरम् || द्विपदगा–प्रबन्धः अथ द्विपद्गा प्रोक्ता प्रकृते दोहकाख्यया । अत्र तालो यथेष्टस्यादा भोगोऽथ पदान्तरैः । तालमानद्वयेनैव स्वरैयसो विधीयते । द्विपताकिनी---- धृत्वा विलासेषु चतुर्षु यत्व हस्तौ ततश्चेञ्चरणाम्बुजाभ्याम् । ऊर्ध्वं गताभ्यां कुरुतेऽथ चक्रश्रमीकलोक्ता द्विपता किनीति | नागम: द्विपदाख्यप्रबन्धो यः स चतुर्धा प्रकीर्तितः । एकवरेण संयुक्तो गम केनान्वितः परः || स्वरैश्च गमकैस्त्वन्यः चतुर्थस्तद्विवर्जितः । संस्कृते ये द्विपदगाः प्राकृते दोहकाच ते ।। अभीष्टमाततालस्स्यादा भोगोऽन्यपदैः कृतः । रखरैर्म्यासो विधातव्यः तालमानद्वयेन वा || द्रष्टव्यम् । यो गणा गुरुञ्चान्ते प्रथमेऽथ तृतीयके । द्वितीये च तुरीये च द्वौ गणौ द्वे गुरू तथा । जगणो नात्र कर्तव्यो भागान्ते यमकं भवेत् । इति द्विपद्गं नाम तस्योदाइ तिरुच्यते ॥ गातव्यस्त्वरसंयुक्त स्तालेन परिवर्जितः । प्रबन्धो द्विपदाभिख्यो गीत विद्याविशारदैः ।। द्विपदी जग देकः द्विपद्गस्य सारसादिभेदारसप्त वर्तन्ते । सङ्गीतचूडामणौ स्पष्ट द्विपदी - शुद्ध द्विपदकापूर्व पूर्णपदका ततः । मानषी चन्द्रिका चाथ धृतिस्तारस्ततः परम् । गेयमष्टप्रकारोऽयं अस्या लक्ष्माथ कथ्यते ॥ दामोदरः [--प्रबन्धः हरिपाल: सोमेश्वरः जगदेकः अन्न भेदाः शुद्धद्विपदी, पूर्णद्विपदी, मानवी, चन्द्रिका स्मृतिः, तारः, सञ्चारिणी, मनोहारिणीति गम्यन्ते। करणाख्येन तालेन गातव्यो गमकान्तरे । आभोगोऽनुपदैः कार्यो न्यासस्तालद्विमानतः । द्विपदी च भवेदेवम् || हरिपालः