पृष्ठम्:भरतकोशः-१.pdf/३२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्विपथकः षट्कलो गण आद्यरस्यात्ततः पश्र्च चतुष्कलाः | अन्ते गुरुर्द्वितीये जः षष्वे च द्विपदी तु सा | पादद्वयान्ते कर्तव्यः स्वरन्यासो यथोचितः । येन केनापि तालेन गातव्या द्विपदी बुधैः ॥ द्विपथकः——प्राकृते मालावृत्तम् चतुर्मात्रिकास्त्रयः, गुरुः, चतुर्मालिक गुरू । द्विमुखप्रिया-मेलराग : ( मेचकल्याणीमेरुजन्यः ) (आ) सगरिमपनि स (अव) सनिधम गरिस द्विरधरः—वीणायां धातुः स तु द्विरधरो यत्र द्विः तारस्थान के इतिः ।। तारस्थाने द्विराघाताद्धातुर्द्विरधरो भवेत् ॥ द्विरधराघुत्तरान्तः --- वीणायां धातुः तारस्वरं द्विराहत्य सन्मन्द्रः प्रहन्यते । द्विराजिकम्–कर्णभूषणम् वलयद्वयविन्यस्तं मुक्ताफलविराजितम् । मध्ये नीलेन संयुक्तं द्विराजिक मुदाहृतम् || द्विरुत्तराधरान्तः— वीणार्या धातुः समवायजः । मन्द्रौद्रौ । ततस्तारः । द्विरुत्तराधरान्तो द्विर्मन्द्रस्तारान्तगो भवेत् । द्विरधरोत्तरान्तः- धातुः तारस्थानं द्विः प्रहत्य विद्ध्यान्मन्द्रमन्ततः । यदा तदा द्विरधरोत्तारान्तो धातुरुच्यते ॥ द्विरुत्तरः- वीणायां धातुः धातुर्द्वित्तरः स स्थान मन्द्रो द्विरुच्यते । सोमेश्वरः मन्द्रस्वरद्वि रुचाराद्धातुरन द्विरुत्तरः || द्विरेभः– देशीताल: द्विरेभ: सरसीरुद्धः विरहाकः | शालः | कुम्भ: । सोमेश्वरः २९१ शार्ङ्ग: कुम्भः लक्ष्मणः 1 | द्विलेपनम् -- (त्रिपुष्करे ) मोपात् --अवनद्धाङ्गम् www आपके चोक च मृदा लेपनम् । तत्प्रयोजनं तु शैथिल्यादायतत्वाच वाकोटनयापि वा। स्वराणां संभवः कार्यो मार्जनासु प्रयोक्तृभिः || मृत्तिका तु 7 लक्षण मृतिकायास्तु गदतो मे निबोधत । निःशर्करा निरिसकता निस्तृणा निस्तृषा तथा || न पिच्छिला न विषदा न क्षारा न कटुस्तथा । नावदाता में कृष्णा च नाम्ला नैव च नितिका । मृत्तिका लेपने शस्ता तथा कार्या तु मार्जना ।। नदीकूलप्रदेशस्था श्यामा च मधुरा च या । तोवापरणक्षणा तथा कार्या तु मार्जना ॥ बधिरा ह्यवदाता तु कृष्णा कुवत न स्थिरा सतुषा न स्वरकरी श्यामा न्यरकरी भवेत् || यवगोधूमचूर्ण वा तत्र दद्यात्प्रलेपन एकस्तस्य तु दोषः स्यादेकस्वरकृतं भवेत् ॥ आण वाससाऽऽलिप्य शैथिल्य जनयेत्तदा । आकोटनाच वाणां तीव्रतां च प्रयोगवित् || भस्ममिश्रेण भक्तेन यबगोधूमयोस्तदा । चूर्णेन बोधनं वा स्पादित्याह मिथिलेश्वरः ॥ द्विशिखरः---हस्तः शिखराख्यौ मिथः शिौ करो द्विशिखरो भवेत् । स्त्रोकर्तृकेऽङ्गलिस्फोटे शयनार्थं प्रयुज्यते । नास्तीति कथने प्रायः संयुक्तोऽसौ वियुज्यते ।। द्विस्वरः भरतः भरतः नाभ्यः विप्रदासः द्विसरः– कण्ठभूषणम् द्विखरः – वर्णालङ्कारः विरुवार्य स्वरयुगमेक मुञ्चार्य चापरम् । स्वरमेवं क्रमाद्यत्र | यथा— सरिसरिगरिगरिगम | व्युत्क्रमेण मगरिगरिगरिसरिस । अस्य रूपकतालानुगतत्वेनानुपूर्वी विशि- ष्टत्वादलङ्कारत्म संगीतसरणिः