पृष्ठम्:भरतकोशः-१.pdf/३२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विहीरकम् द्विहीरकम् – अङ्गुलीभूषणम् वज्रतियमध्यस्थ हरिन्माणिकनीलकम् । द्विहीरकमिति ख्यात मङ्गुलीयकमुत्तमम् ॥ द्वेषः विक्रियासिद्धविषया तद्द्धावसुखावहा । तन्नाशे प्रीणती पुंसां मानसी द्वेष उच्यते ॥ द्वौझङ्कारः–मेलरागः (धीरशङ्कराभरणमेलजन्यः) ( आ ) सरिग म ध नि स . (अव) सनिधसग रिस. इयर्थगण्ड:-- वीथ्यङ्गम् यल्लामिलषितं कांक्षन् गुप्त्या द्वयर्थपरैः पदैः । निर्दिशेद्वाक्यकुशलो द्वयर्थगण्डरस कथ्यते || यथा जातस्ते दारकः कंस रूसुरानन्दवर्धनः । तं वक्तुमह मायातो नारदो भवतः क्षयम् || ध ध---धैवतस्वरः धटः––प्रबन्धः द्विपदीछन्दसा चार्ध अर्ध तेन्नकसंयुतम् । पूर्वापरोक्तयोरत्न न घटे नियमो भवेत् ।। अर्ध गेयं द्विपद्यास्स्यात् तेनकैरपराकम् । पदैरन्यैरथाभोगरतेन्नकैर्म्यास इष्यते । येन केनापि तालेन गेय एवं घटो भवेत् ।। आद्यमर्धं द्विपद्यास्यादुत्तरार्ध तु तेन्नकैः । घटामिधः प्रबन्घोऽल व्युत्क्रमोऽपि प्रदृश्यते || घटसम् – अवनद्धम् सव्यास्यमुद्दलीनद्धं वामास्यं रज्जुयन्त्रितम् । हुडुक्काया यदा चैवं तदा तद्धदसं भवेत् ॥ मध्यमाङ्गुलसन्धावङ्गुष्ठायां च नियोज्य च। एवं दक्षिणहरतेन मञ्चनाक्तेन घर्षयेत् || बामाङ्गुष्ठेन सम्पीड्य चाङ्गुलीमिस्तु वादयेत् । गोङ्कारस्तत्र मुख्यः स्याद् घर्षणादुपपादितः ।। २९२ सोमेश्वरः मझ सागर: सोमेश्वरः हरिपालः जगदेवः सोमेश्वरः धनक्रथुतातु– मेलरागः (नटभैरवी मेलजन्यः) (आ) सरि ग म प ध निधस. (अव) सधपम गरिस. व्याख्यानं नोपलब्धम् | धनञ्जयः दशरूपककर्ता । (क्री) 980 एतत्कृतं भरतोत्तरग्रन्थ- धनञ्जयमण्ठः -- तालः दलगा: पो मण्ठके तु धनञ्जये । 0155 -देशीताल: धनञ्जये मण्ठके तु क्रमाद्दलपगा मताः । 0155 धनश्रीः– रागः सत्रयाद्या हीनभा षाडवाथ धनाशिरी । मूर्छना प्रथमा ज्ञेया रसे वीरे प्रयुज्यते ॥ धनाश्रीः–मेलरागः आरोहे रिधहीना स्यात् पूर्णा शुद्धस्वरैर्युता । गान्धारस्वरपूर्वा स्याद्धनाशीर्मध्यमान्तका ॥ धनाश्रीरागध्यानम् दूवादलश्यामतनुर्मनो कान्तं लिखन्ती विरहेण दूना । श्वेते कपोले दधती हगम्बु- निष्पादनिघ्नातकुचा धनश्रीः ॥ श्रीरागभार्या । धनिष्ठाहस्तः घनिष्टाभिनयः मुकुलहस्तेन कर्तव्यः । मझ धनिष्ठाहस्तः ( धनिष्ठा मईलाकारा) मुकुलस्तिर्यगाकारो धनिष्ठार्थे नियुज्यते । अहोबिल: गान्धारेत्यादि । गग्रहो मन्यासः । प्रातर्गेया इयं धूलोपेन षाडवा | पूर्णा च स्यात् । वेदः दामोदरः दामोदरः दामोदरः वारः