पृष्ठम्:भरतकोशः-१.pdf/३२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धनुराकर्षणम् धनुराकर्षणम्-~-नृत्तकरणम् आलीढं स्थानकं पार्श्वाभिगमं शिर ईरितम् । दूरा दृष्टिस्तु खटकामुखोऽन्यशिशखरो भवेत् || अपक्क्रुतिका चारी धनुराकर्षणे भवेत् || अत्र शिरः पार्श्वामिगमम् । यथा, पार्श्वामिगममन्वर्थसंज्ञं पार्श्वावलोकने | अपकुचिता गतिः । सातु- चरणौ चितौ किञ्चित्पृष्ठतो गच्छतः क्रर्मात् । यस्त्रामेषा समाख्याता नृत्तज्ञैरपकुता ॥ -चालक: स्वस्तिकीकृतयोः पाण्योर्बहिस्तियक प्रसपतोः । एको विच्युत्य सहसा कर्णाभ्यर्णगतो यदि । विठचालको ज्ञेयो धनुराकर्षणाभिघः ॥ धनुर्वल्लीविनामकम् – चालकः नम्र शिरः कटीपार्श्व ऊर्ध्वाधोवदनौ करो । तत्रैव मण्डलाकार भ्रमिताङ्गलिपलवौ । एवं पर्यायतस्त्राचेद्धनुर्वल्लीविनामकम् || ु धनुर्हस्तः चतुरश्रौलिष्टमुख मिलिताङ्गुष्ठयोजनात् । चापराशौ नियुज्येत भरतान्वयवेदिभिः ।। धन्यकी क्रियाङ्गरागः अङ्गं देवकृतेः प्रोक्तं धन्यक्क्री नैनचित्विह लक्ष्येऽप्रसिद्धतस्तेन लक्षण न समीरितम् || नन्दी धन्यवैकुण्ठकुङ्कमः–सूडप्रवन्धः मालवीय: स्मृतो गौडो रागस्तालोऽडतालकः । शृङ्गारो विप्रलम्भाख्यो रसो देवादिवर्णनम् । वेमः र: धन्यकिया---रागः मापन्यासवती निषादबहुला या समांशा पुनः तारा पड्जरवे च धैवतरवे मन्द्रा च मन्द्रापि च । गान्धारभपञ्चमध्वनिकृतित्यागाद्भुकाया ज्ञेया धन्यकृतिः पितामहमहाप्रीतिप्रदा नित्यशः || परिगध्वनिहीना च मापन्यासा सतारका | सान्ता धमन्द्रा निचला ज्ञेया धन्यकृतिरसदा ।। २९३ नान्यः | पदसन्ततितस्तेनाः पाटा: स्वरसमुच्चयः | ततः पद्यानि यत्र स्युः लयमध्यममानलः । स प्रबन्धवरो ज्ञेयो धन्यवैकुण्ठकुङ्कुमः ।। षडजमहाशा मध्यान्ता विधरिन है निमन्त्रमध्यताराच धन्यास स्यात्. धन्याशी–रागः षड़जांशग्रहसंभृता धनिपरित्यक्ता समा सर्वतः | स्फारीभूतविवादमध्य मरवा वैज्ञाधिका नित्यशः || तारस्थाननिविष्टमध्यमरबा गान्धारकः पञ्चमः । स्वस्पोपद्रव... कितं च गमकं सास्यानु धन्यासि (शि) का || नान्यः -मेलराग:-( हनुमत्तो डीमेलजन्य ) ( (आ) सगमपनि स. (अव) सनिधपमग रिस. धन्यासिका धन्यासि:- अङ्गं धन्यासिका प्रोक्ता शुद्धकैशिकमध्यमे । षड्जांशग्रहसन्याला पाडवा रिषभोझिता || गान्धारपञ्चमस्वल्पा रसे वीरे नियोज्यते । धन्याश्री - रागः साधतां च धरित्यक्ता धन्याश्री: सांझ्युक् चरा | 11 धन्यासिका - रागः अङ्गं धन्यासिका प्रोक्ता शुद्धकैशिकमध्यमः । षड्जांशप्रहमन्यासः पाडबर्पभवर्जितः ॥ गान्धारपश्यंमस्वल्पः रसे वीरे नियुज्यते । Y धन्यासी - रागः (वंशे वादनक्रमः) तारषड्जं ग्रहं कृत्वा तस्यार्धं मृदु वादयेत् । तदेव साहय वादयित्वा ग्रहं ततः ।। ततो द्वितीयं तु च प्रोच्य पश्चात्तृतीयकम् । सकृदाहृत्य तदनु वादयेत्तत्परं द्रुतम् ॥ पचमं तु बिलम्व्याथ स्वरौ तस्मादधस्तनौ । स्वल्पीकृत्य ततः स्थायिखरे न्यासो यदा भवेत् || स्वस्थानमा धन्यास्यास्तदा तद्रुदाहृतम् । अस्याः स्थायी द्वितीयस्तु स्वरो वंशेषु दृश्यते || कुम्भः मज मद हम्मीरः जगदेकः