पृष्ठम्:भरतकोशः-१.pdf/३२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धन्यासी -प्रथमराग: धन्यासिका कैशिकमध्यमस्य शुद्धादिभूतस्य रिहीनमङ्गम | षड्जग्रहांशा गपदुर्बला स्यात् धन्यासिका वीररसे प्रगेया !! धन्यासी - रागाझरागः (वीणायां वादनक्रमः) षड्जे कृत्वा ग्रहं प्रोच्य तृतीयं च चतुर्थकम् । आपञ्चमं द्वितीयादीन्क्रमादारुह्य चेत्पुनः || क्रमेणैवावरोहेण त्यक्ता स्थायिद्वितीयकम् । स्थायिनः प्रथमं गत्वा ग्रहं तस्मात्तृतीयकम् ॥ तुर्य तृतीय चोञ्चार्य धन्यासी स्याहान्तिमा । वैणिकैः कैश्चिदेवास्याः पञ्चमोऽपि ग्रहः स्मृतः ॥ धन्यासीरामः अतः परन्तु धन्यासी शुद्धकैशिकमध्यजा । षड्जांदाग्रहसंयुक्ता षाडवा न्यासमध्यमा । ऋषभेण परित्यक्ता स्वल्पगान्धारपञ्चमा || -मेलरांग: (श्रीरागमेल: ) धन्यासिका प्रभातेऽसौ षड्जत्रितयमण्डिता । रिवहीना रसे वीरे गीयते गायकोत्तमैः ।। -- रागाङ्गरागः ग्रहांशषड्जा मन्यासा गपस्वल्पा रिवर्जिता । थन्यासी गीधते वीरे जाता कैशिकमध्यमातू । सर्वर्तुषु प्राक्प्रहरे रागाङ्गमिति कथ्यते ।। - रागः शुद्धकैशिकमध्यानं निमन्द्रा तारमध्यमा । ग्रहांशषड्जा मन्यासा धन्यास्यल्पगपाप्यरी || धन्यासीरागध्यानम् धात्रीत्र राहाञ्चितचारुमण्डपे घटाधिरूढां चरणाघिनाथाम् । वीणाकुचाग्रस्तसुनीलदेहां धन्यासिकां मे मनसा स्मरामि || मोक्ष कुम्भः श्रीकण्ठः भट्टमाधवः सोमराजः रागसागरः धर्मिणी अस्य धन्याश्रीः धन्यासी, धनाशी, धनासी इत्यादिनामानि सन्ति । 4 नीलोत्पलश्यामलमूर्तिरेषा प्रिय लिखन्ती विरहेण युक्ता | श्रीखण्डचर्चाविलसत्कुचा स्याद्धन्यासिका भाति मनोज्ञवेषा!! श्रीकण्ठः धरणिः ---यतिः यतिपर्यायतः प्रोक्तो धरण्यो देशकोविदः । आवृत्तयस्तु मार्गक्षैस्तालानां परिभाषिताः ॥ परिवर्तनसंज्ञाभिस्ता वाक्यविद्गोचराः । धरण्यः पदमध्याऽन्ते भवेयुस्तालनिर्णयात् ।। धरणीवराह: – देशीताल: वराहे धरणीपूर्वे गयोर्मध्ये ह्रुतद्वयम् । ऽ ऽ ऽऽ गोपतिप्पः धरपल्लवः -- मेलरागः (मेचकल्याणीमेलजन्यः ) (आ) सरिमगम पनि स (अव) सनि ध प म राम रिगस. धर्मगोटाणी–मेलरागः ( रामप्रियमेलजन्यः ) ( आ ) सरिग रिंग म प ध नि ध पनि स. (अव) सधनिपम गरिस. घमप्रकाशिनी–मेलरागः ( नटभैरवीमेलजन्य: ) ( आ ) सरिम पनि स. (अव) सधम गरिस. धर्ममठ्यकः– देशीताल: मगणो लद्रुतो लौग: ताले स्याद्धर्ममठ्यके । (११२ मालाः) धर्मवती - मेलकर्ता (रागः) सरिग०००म००० निस. कुम्भः धर्मिणी-मेलरागः (कामवर्धिनीमेलजन्यः) (आ) सरिगमधनि स. ( अब ) सनिपम धमग रि.स. मझ मझ तालप्रस्तारः मझ मअ