पृष्ठम्:भरतकोशः-१.pdf/३२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धवल: धवलः - प्रबन्धः पदैश्चतुर्भिरष्ठाभिषड्डू भिर्वा रचितो भवेत् । विवाहादिषु कार्येषु मङ्गलेष्वेव गीयते । एकतालो भवेदेव धवलः परिकीर्तितः || धवलादिपदैः पादैराशीर्वादसमन्वितैः । छन्दसा येन केनापि कर्तव्यो धवलाभिधः || आशीर्वादयुतैः पादैरीदृग्धवलपूर्वकैः । अनेन नियमेनार्य गीयते धवलामिधः ॥ धवलकेसरी- मेलरागः ( हनुनचोडीमेलजन्य:) (आ) सरिगमप ध नि स (अव) सनिपमगस. धवलवाहिनी – मेलरागः (नटभैरवी मेलजन्यः ) ( आ सरिग पनि स (अव) सनि ध प म गरिस. धवला- --प्राकृते द्विपदी विषमा -- चतुर्भाव एकः जः गः समा MAAY चतुमोत्र एक: पक्रमात एकः लः गः धवलाङ्गी--मेलरागः (धवलाम्बरीमेलजन्यः) ( आ ) समग म प ध नि ध स. (अव) सनिवपम गरिस. धवलाम्बरी-मेलकर्ता (रागः) सरिग०००म० धनि ० स. धसकः– देशीलास्याङ्गम मध्ये मध्ये च नृत्तस्य विलासभर निर्भरम् । अधस्तायत्र नर्तक्या नमनात्कुचकुम्भयोः ।। माद्यन्मधुकराकान्तकुसुमस्तबकानताम् । वल्लरीमनुकुर्वाणा तालवाद्यलयान्विता । शरीरयष्टि: लविता धसकं तत्प्रचक्षते ॥ घसा-श्रुतिः षड्जस्य तृतीया श्रुतिः (हनुमेम्मते) हनुमन्मते अाय श्रुतयः । हरिपालः सोमेश्वरः मज बिरहाङ्क: मझ मञ । धातवः- (अवनद्धे ) स्वरास्ते धातवः प्रोक्ता ये प्रहार विशेषजाः । धातुः अर्थस्य यन्त्र निर्वाह पदवन्न दृश्यते । नाम्ना धातुरिति प्रोक्तः स सङ्गीत विशारदैः ।। हरिपालः धातुवर्धेति कथं नु संख्याह्यस्त्यन्तराख्योपि च धातुरन्यः | एवं च पवेति निरूपणीये कथं चतुति विनिश्चयस्ते || सत्यं च धात्वन्तरवर्णनं ते सर्वानुयायी खलु नैष धातुः । प्रवर्तते सालगसूडमात्रेत्वन्यत्र चत्वार इति प्रतीतम् || धातुवरूपं कथयामि सम्यक् धातुस्त्वथो धारणपोषणार्थत् । औणादिके संप्रति कल्प्यमाने तुन् प्रत्यये धातुपदस्थ सिद्धि || रघुनाथः ये प्रहारविशेषोत्थाः स्वरास्ते धातवो मताः । पुष्णन्ति वीणावाद्यं ये रक्ति द्धति चातुलाम् ।। कुर्वन्त्यदृष्टतुष्टिंप तान् धातूनधुना ब्रुवे । विस्तारकरणाविद्रव्यञ्जनाश्चेति धातवः || ₹ शाई देव विस्तारः, आविद्धा, व्यञ्जनः, करणम् एते चत्वारो धातवः ॥ घातव तुत्रंशत् । विस्तारे चतुर्दश | करणे पश्च । व्यञ्जने दश । आविद्वे पच - इति । धातुपञ्चमः– मेलरागः (धातुवर्धिनीमेलजन्यः) (आ) सरि गम पनि यस. ( अब ) सनिधपम रिग मरिस. धारणा: धारणाः दन्ताः ग्रहणाद्वारणाः प्रोक्ता दन्ता योज्या विशारदैः । भयादङ्गलिदंशे च तृणादीनां च चर्वणे ॥ मझ सरिगमपधनि० स. धातुवाद्यम् -- धातवस्त त्रीविशेषाङ्गुलीविशेषवैणस्वराः रञ्जनया अदृष्टविशेषस्य क्रमेण चतुष्टयपृथकृता विस्तार- व्यञ्जनाविद्धकरणसंज्ञा धातुवाणं सप्तभेदलक्षणम् । अभिनवगुप्त: मख सोमेश्वरः