पृष्ठम्:भरतकोशः-१.pdf/३३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धेनुक:-मेलकर्ता सरि०म० म०पध०० निस. तर्जनी मध्यमे चोभे कमिष्ठानामिकेप्युभे । स्वस्तिकेन लगेदित्थं घेनुहस्तोऽस्य देवता । सुरभिर्गोत्तमेष्वेव चतुर्विक्षु नियुज्यते ॥ धेनुमुखः– देशीताल: दुतो गुरुः प्लुतम्यापि ताले धेनुमुखाइये । ३३ मात्राः । चापलेनानुपहता सर्वार्थेष्वविकत्थना | स्वाभाविकी चित्तवृत्तिः धैर्यमित्यभिधीयते ॥ धैर्यवान् वेदना यश शक्तोऽपि निहन्तुं बहुला अपि । सहेरिव शिखास्तोयैर्नरोऽसौ धैर्यवान्भवेत् ।। धैर्योदरी – मेरागः ( नटभैरवीमेलजन्यः ) (आ) सग पनि स. ( अब ) सधपम रिग रिस. चैवतम्--स्वरहस्तः पताकः पुतिकारो रेचितत्वमुपाश्रितः । द्रुता दृष्टिंष्श्व विज्ञेया धैवतार्थे प्रयुज्यते ॥ धमिद्भिरेव बोद्धधत्वाद्धैवतोऽयमुदाहृतः । . गत्वानाभेरधो भाग बस्ति प्राप्योर्ध्वगः पुनः घावन्निव च यो याति कण्ठदेशं स धैवतः ॥ धैवतो गौरवर्णः स्यादेकवक्तचतुर्भुजः । वीणा कलशखट्राङ्गफलशोभितसत्करः ।। शम्भुस्तु दैवत श्वेतं द्वीपं स्यादृषिजं कुलम् । रसो भय यानं गाता तु तुम्बुरुः ॥ मझ गौरीमतम्, तालप्रस्तारः भावविवेकः भावविवेकः मझ सङ्गीतसरणिः सुधाकला: । धैवती उष्णिक् छन्दः करुणरसः, दर्दुरो वदति, ऋषिकुलीनः चम्पकप्रभः, क्षत्रियः, वेतद्वीपभू:, सत्यलोकबासी, चोलड़े- शीयः, शुक्रवारजः, सामवेदी, कौमुदशाखी, चत्वारिंशद्वा- र्षिकः, षट्कलावान्, क्षात्रकर्माणि प्रयुक्तः, नीचस्वर: त्रिश्रुतिः पाण्डतमण्डले चैवतस्वरमन्त्रः गोपुच्छ हृदयाय नमः । स्रोतोवहः शिरसे स्वाहा । समा वषट् समा कवचाय हुम् | अdिeम: arera - षट् | हाहा ऋषिः प्रतिष्ठा छन्दः शची देबता । ऐक्लीं सौं धं नमः । जगदेवः धैवताभिनयः कानूलहस्तकौ कृत्वा दृष्ट्या बीभत्सया तथा परावृत्ताख्यमूर्ध्ना च प्रत्यालीढाभिवेन च । स्थानकेन विनिर्देश्यो धैवतो निपुणैर्नटैः ॥ दामोदरः धैवती ---जाति: अलोच्यते धैवतिकाख्यजातेरंशों हि सत्रर्षभवतः द्वौ आरोहणे किञ्च सपौ पिलङ्ख्यौ तदौडुवं स्यात्सपयोञ्च लोपात्।। नैष्कामिकाया भवति ध्रुवाया गाने पुनर्नाटकपूर्वकाङ्के । जातेरमुष्या विनियोग उक्तः कला भवन्त्यष्टगुरुस्वरूपाः ॥ जाताविह द्वादशसंभवन्ति गाने पुनस्सिंहलिका च देशी । सा शुद्धकैशिक्यपि ते त्रयोऽपि राग परिस्फूर्तिमिहप्रथान्ति ॥ रघुनाथः घेवया धैवतर्षभौ ग्रहावंशौ च । शुद्धावस्थायां चैवत एत्र | न्यासः । विकृतावस्थायां धैवतर्षभमध्यमा अपन्यासाः । धैवतो न्यासः । पञ्चमहीनं षाडवम् । पञ्चमषड्जहीनमौडु- वितम् । षड्जपत्रमस्वरौ बलौ कर्तव्यौ । कचिल्लङ्घनीयौ | पश्र्च- स्वरपरस्तारः । न्यासपरस्तत्परो वा मन्द्रः । पूर्णावस्थायां गा घारमध्यमपञ्चमनिषादानामरूपत्वम् । एतेषामौडु वितेऽल्पत्वम्। शेषाणां च बहुत्वम् । अस्याः सप्तांशाः रिषभादिर्मूर्च्छना। तालः पञ्चपाणिः । एककलश्चित्रमार्गे मागधी गीति: । द्विकलो वार्तिके संभाविता गीतिः । चतुष्कलो दक्षिणे पुथुला गीतिः । चेत्रे कलाश्चतस्त्रः । दक्षिणे कला द्वादश । वार्तिकेऽष्टचत्वारिं शत्कला: । रसाः वीरबीभत्स भयानकाः । ध्रुवागाने प्रथम- प्रेक्षणिके विनियोगः । मतमः