पृष्ठम्:भरतकोशः-१.pdf/३३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैक्लीक.पालगानम्


ध्यानम्

यस्या बपुर्नवसुधारसनिर्विशेषं पीतं तद्व्यतितरां नयनैर्महेशम् । आपीयमानमभितो विद्धाति देहं तो धैवतीमनुगुणामनिशं नमामि ॥ घवताकपालगानम् यत्र स्यात्पञ्चमो न्यासो बहुमध्यमधेवतौ । गान्धारर्षभकावल्पौ तरी तदैवतीभवम् । षाज्या इवाष्टकलिकं कपालं समुदीरितम् || अग्निज्वालेत्यानि पदान्यष्टौ । धैवतीकपालम पड्जस्वरग्रहांशः षड्जापन्यासविहितसुशरीरम् | स्वल्पतररिषभगान्धारस्वररचितं भवेदेतत् । मध्यमवतबहुलं पूर्ण सङ्गतमपि च यत् षाड्याः || धैवत्या धैवतीसकपालपाणिका षड्जमामे चोक्षकैशिके तु देश्या सिंहलिकया गयते इदं अटकलम ।। अथोच्यते धवतिकाकपाललक्ष्माधुनीशः पुनरत्र षड्जः । रिगाविहाल्पा नितरां तथापन्यासौ चहू मध्यमवैवतौ च । अष्टौकलाःशिष्टमिहात्र षाडूजीजाताविव स्यादखिलं प्रयोज्यम् || खुनाथः धौम्य:- मेलरागः ( धर्मवती मेलजन्य: ) (आ) सरिगमपध.स. (अव) सनिधपम गरिस. –मेलरागः (मानवतीमेलजन्यः ) (आ) सरिगपधनि - स. PA (अव) सनि ध प म गरि-स. जगदेकः धौरेयणी --मेलराग: (शुभपन्तुवरालीमेलजन्यः ) ( आ ) सरि गम निस. (अव) सनि ध प म गरिस. चौलिका–मेलरागः ( कनकाञ्जीमेलजन्यः ). ( आ ) सरिमपधनि-स. (अव) सनि ध प म गरि-स. मझ मज | मझ मा I ध्रुव:- किया (म्) क्रियाशब्दे द्रष्टव्यम् | -तालक्रिया छोटिकाशब्दपूर्वस्तू हस्तपातो ध्रुवो मतः । अव केचिरत्तिलाधा: प्रवपातं न भन्यते । तन्मते तु कलाः सप्त तामिस्तालमतिर्भवेत् ॥ सर्वपातस्थितत्व विश्लेषाभावतस्तथा । करस्य ध्रुव इत्युक्त: ध्रुवतालः पुनर्वेधा नाटथदण्डी ध्रुषस्तथा । वीणावाद्यध्रुबश्चेति नाट्यदण्डी ध्रुवे लघुः ॥ चतुरक्षरयानादौ गुरुः पश्चाद्दशाक्षरः । वीणावाद्यध्रुवे खादौ लघू द्वौ चतुरक्षरौ ॥ ततः पडक्षरोश्वारसम्मितो लघुशेखरः | चतुर्दशाक्षरमिता वाहयैतावुभौ धौ ।। ध्रुवयोग्नयोस्तावत् नाटथदण्डी ध्रुवः परम् । प्रामाणिकः शास्त्रदृष्टः स एव भुवि वैणिकैः । वीणायां वाघते रक्तिलाभात् धातव्यान्वितः || ध्रुवपदनृत्तम् – देशीनृत्तम् गीयमाने धत्रपदे गीते भावमनोहरे । नर्तनं तनुयात्पात्र कान्ताह स्यादिदृष्टिजम् ॥ नानागतिलसद्भाव मुखरामादि संयुतम् । सुकुमाराङ्गविन्यास दन्तोद्योति तहाव कम || खण्डमानेन रचितं मध्ये मध्ये च कम्पनम् । यह नृत्यं भवेदेवं ध्रुपदाख्यं तदा भवेत् ॥ प्रायशो मध्यदेशीयभाषया यत्र घातवः । उगाहधुवकाभोगात्रय एते भवन्ति ते ।। चित्रे लाभोगवर्जितन् । उद्वाहाभोगरहितमन्वर्थमपरे जगुः । स्वादक्षिभूविकारादिशृङ्गारा कृतिसूचके || वेसः सीतसर्वस्वम्