पृष्ठम्:भरतकोशः-१.pdf/३३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ध्रुवातालाः ध्रुवातालाः तत्र झोम्पठ:- ध्रुवो मढ्योरूपकच झम्पा त्रिपुट एव अठतालकतालौ चेयष्टालङ्कृतयः स्मृतः ॥ अत्र गीतालङ्काराः ध्रुवादितालसम्मिता उक्ताः । ध्रुवादितालः ध्रुवो मठ्यो रूपकश्च झंपा त्रिपुट एव च । अटतालकतालः सप्ततालाः प्रकीर्तिताः || भरतकल्पलता आयो धवस्ततो मण्ठः प्रतिमण्ठो निसारूकः । अटतालस्ततो रास एकतालश्च सप्तमः || ध्रुत्रं षोडशविधं मण्ठकं षड़िये स्मृतम् । चतुर्विधं प्रतिमण्ठ षडिधं च निसारुकम् || षडधं मण्ठतालंच रासकं च चतुर्विधम् । त्रिविधं चैकतालं च गीतभेदाः पृथक्पृथक् || वेदमखी ध्रुवादितालजातिभेदाः चतुरश्रच्चश्रमिश्रखण्डसङ्कीर्णजातयः प्रवादयो जातिभेदैः प्रत्येकं पञ्च पञ्च च । तालाः स्वस्वाङ्गमात्राभिः जाता इति जगुर्बुधाः ॥ सङ्गीतसार: लयतालाखु, वलनिका, द्रुतमध्यविलम्बिताः, मल्लकः, छिन्नकः, खण्डकः, खण्डिका, वामध्रुवा, द्विपदी, छिन्ना, खण्डधारा, भरतकल्पलता । जम्भेटिका, अवकृष्टकः कलिका, खलीरिका (?), अर्धचतु- रथः, अर्थार्धचतुरअः, अष्टान्तपादद्दीनः, मन्दगतिः, पञ्चालिका, उत्फुल्लकः, कादम्बः, तोटकः, चर्चरीयः, नर्तकः, मिश्रकलिकः, अर्थकलिकः, आविद्धः, पण्डर, मुखरिकः, चितः, उपचित्रः, रमणीयः, विलोलः, मल्लघटी, विष्कम्भः, लघुः, आक्षिप्तिका, गुञ्जितः, पारण:, रागवर्धन:, उद्वीक्षणः, उद्दीपन करण्टक, अर्धकरण्टकः, इति बहुवः अयं भाव:- ध्रुवादिसप्ततालाः प्रत्येकं चतुरथव्य श्रमिश्रखण्ड- सङ्कीर्णजातिभेदेन पवधा भवन्ति । सप्तापि पचत्रिंशद्भवन्ति । तत्र ताले लघो: चतुर्लध्वक्षरकालो गृहीतः । यथा - सरिगम | अयं चतुरश्रलंघुः। त्र्यअस्तु त्र्यक्षरोच्च । रणकालो लघुः। मिश्रे लधोः सप्तलध्वक्षरकालः । खण्डलघो: पञ्चलघ्वक्षरकालः । सङ्कीर्ण- लघोः नवलघ्वक्षरकालः | भरतप्रोक्तमार्गतालेषु पञ्चलध्वक्षर- कालो लघुः । यथा - सरिगमप इति । द्रुतस्य द्विलध्वक्षरकालो गृहीतः । अनुद्रुतस्य एकलघूच्चारणकालः | तालविधाने लघुः छन्दोविधानाद्भिन्नः । ३०० भुवातालाः मात्राः । खण्डध्रुवजातौ पञ्चसंख्यया गुणनेन लघूनां पञ्चदश माला: । द्रुतस्य द्वेमात्रे आहत्य सप्तदशमात्राः | सङ्कीर्णजाती ध्रुवतालस्य नवावगुणने लघूनां सप्तविंशतिमात्राः | द्रुतस्य मात्रा- द्वयस्य हि तत्वे एकोनत्रिंशत् । तथैव चतुरश्रमध्ये लघुद्रुतलघुलक्षणे चतुरक्षरगुणनं द्रुतमात्रासहित दशमात्राः | व्यक्षमध्यस्य अष्टौ मात्रा: । अनेन प्रकारेण मिश्रमव्यस्य पोडशमात्राः । लण्ड- मध्यस्य द्वादश | सङ्कीर्णमध्यस्य विशतिः । रूपकस्य लक्षण द्रुतं लघु | चतुरश्ररूपकस्य षण्माताः । व्यश्ररूपके पञ्च । मिश्र - रूपके जय | खण्डरूपके सप्त सङ्कीर्णरूपकस्यैकादश । झपाया: एको लघुः | अद्भुतं द्रुतं लक्षणं भवति । अनुद्रुतस्यैका मात्रा | तत्क्रमेण चतुरश्रशंपाया: 4+1+2 - इति सप्तमात्रा: । त्र्य- झंपायाः षट् | मिश्रलंपायाः दश | खण्डझपाया अटो | सङ्कीर्ण- झंपाया द्वादश | त्रिपुटताले लघु हे द्रुते । चतुरश्रनिपुटे 4+2+2 = अष्टौ मात्राः | ज्यश्रन्त्रिपुटे सप्त | मिश्रत्रिपुढे ए दिश। खण्डविपुटस्य मात्रा नव | सङ्कीर्णन्त्रिपुटस्य त्रयोदश ! अटताले लघुद्वयद्द्रुतट्टयलक्षणे चतुरश्रजोत: 4+4+2+2= द्वादश्मात्राः । मदुस्य व्यं दशमात्रा: । मिश्रादृस्याष्टादश | खण्डादृस्य चतुर्दश | सङ्कीर्णादृस्य द्वाविंशतिः । एकतालस्य लधो- रेकस्य चतुरश्रभेदे चतस्रो मात्रा | व्यथभेदे तिस्रः | मिश्र- भेदे सप्तमात्रा: । खण्डजातौ पञ्च । सङ्कीर्णे नव 20 ध्रुवतालस्यैको लघुः एकंद्रुतं द्वौ लघू । तत्र चतुरश्रजातो चतुर्मात्रामहणेन लघुद्वयस्य द्वादशमात्राः । द्रुतस्य द्वे मात्रे | आहत्य चतुर्दशाक्षरीयं मात्रा | व्यश्रजातौ मात्रा त्रिगुणनेन लघूनां नवमात्राः । द्रुतस्य द्वे मात्रे । आहत्यैकादश मात्राः । मिश्रजातौ लघोः सप्तमात्रागुणनेन लघूनां द्रुतस्त्र च सोविंशति- दोला, बाला, सुभद्रा, सङ्गता, एते चत्वारो विभङ्गाः कुटिला, आक्षिप्तिका, व्यश्रा, चतुरश्रा, वर्तुला, संयुक्तिका, एते षडुपभङ्गाः ताला: हेला, खिगता, संपकेटाकः, नर्कुट, नर्कुटी, खञ्जकः, खञ्जिका, आक्रीडिता, विलम्बा, एते द्वादशभङ्गतालाः । भङ्गतालास्तु चमत्पुट:, चाचपुटश्च (एतौ मूलतालाँ) । चञ्चत्पुटचाचपुटाभ्यां भङ्गताळा: कलामात्रभेदादुत्पद्यन्ते ।