पृष्ठम्:भरतकोशः-१.pdf/३३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुवा समुद्र, तालिका, व्यापकं प्रस्खार त्र्य, यतुरश्रकं मिश्र, पुढं, चूलिका, वक्तुं, अपरवक्तं, माला, इत्यादि । मार्गतालो यथाक्षर इति नाम्ना च कथ्यते। मार्गतालेषु पद्मसु षपितापुत्रकस्य पञ्चपाणि: उत्तर इति नामनी व्यबहियेते । नान्यः नान्यन्तु तालस्याङ्गान्यष्टाविंशतिसंख्यकान्युक्तवान् । तेषा- सङ्गानां प्रयोगो सप्तगीतिगायने मार्गतालप्रयोग एवं नान्यत्र | तानि यथा - • विदारी, महाविदारी, एकर्क, विवधं तृतीयं, चतुर्थकं, अवगाढं, आरोही, प्रवृत्तं, अवरोही, पादा: सन्धिः, भाषघातः वज्रं, संपिष्टकं, उपवर्तन, उपपातः वेणी, प्रवेणी, स्थितं. प्रवृत्तं माहाजनिकं, मुर्ख, प्रतिमुख, वैहायसिकं, शाखा, प्रतिशाखिका | दत्तिलेन कलापात, पादभागः, मात्रा, परिवर्त:, वस्तु विदारी, अङ्गं लयः, पाणिः, यतिः प्रकरणं, विधिः, आसारित, पाणिका, गीति: मार्गः, इति सप्तदशाङ्गानि ताल- स्योक्तानि । ताल: मार्गदशी भेदेन द्विविधः । मार्गतालो भरतेन पञ्चभिर्भे- दैरुक्तः । यथा -- चञ्चत्पुट, चाचपुट, संपकेटाक. षट्रपितापुत्रक, उद्भट्टा मार्गताल भेदाः । तेषां गुरुलवुकतेषु मात्रामङ्गेन भक्ताला जायन्ते । भङ्गाः विभङ्गाः उपभङ्गाः इति । अङ्गतालेष्वनन्तेष्वपि द्वात्रिंशदेव ऋषिभिगृहीताः । ते सप्तगीतिप्रयोगेष्वेवोपयुज्यन्त इति नार्वाची नैर्निरुक्ताः । भङ्गताला एव लयताला इति कैश्चि दूधवह्नियन्ते। अर्जुनाञ्जनेयादिभिः ध्रुवादितालाः सप्त वा वा विनियुज्यन्ते । त एवाधुनातनगायतैः प्रयुज्यन्ते । देशीवाला: मतमादिभिः प्रवर्तिताः । नन्दी एकोत्तरशतमेव तालानां मितिं कृतवानिति हरिपालादिभिरुक्तम् । नारदनन्दिनोः देशीताल- समुद्राख्यग्रन्थे सप्तशतं तालाः उक्ताः । जगदेकादिभिः भिन्नकमैः ताला निरुक्ता: । अत्र गोपतिप्पभूपालेन तालदीपिकाख्यन्ये लक्ष्मीनारायणेन सङ्गीतसूर्योदयेच प्रत्येकनामभि: स्खबिरुद् लक्षणै: विंशत्युत्तरद्विशततालाः निरुक्ताः । देवेन्द्रानन्तवेदादिभिः स्वनृत्यशास्त्रेषु देशीतालानां बहवो भेदा निदर्शिताः | तालः कालसाम्यमिति दत्तिलः । तालात्साम्यं भवेत्साम्यादिह सिद्धिश्चेति । तालः नृत्तगीतवाद्येषु कालमानं; इति भरतमतम् । अब कालो लध्वादिमितया क्रियया सम्मितः । क्रिया तु सान्दनिश्शन्द- रूपहस्तक्रिया | • संयोगे च बियोगे च तळयोरुभयोर्यदा। . व्यमान कालः स तालः परिकीर्तितः ।। 1 इवि मतान्तरमच्युतोदाहृतम् । तालस्तलप्रतिष्ठायामिति धातोघेउन्ततः घडिप्राप्ते वृद्धिः। तालन्ति प्रतितिष्ठन्ति गीतवाद्यनृतान्यत्रेति तालः । यद्वा तस्यन्ते प्रकाश्यन्ते नृत्तगीतवाद्यानि चेति । अथवा तकारः शङ्करः प्रोक्तो लकार: शक्तिरुच्यते । शिवदाक्ति समायोगात् तालनामाभिधीयते । शिवशक्तिरुच्यते । ध्रुवः धवो निश्चल एवाचं समाख्यातो ध्रुवाव्यया । ध्रुवकः--वाद्यप्रबन्धः यश्चानेकेषु वाद्येषु स्वादावृत्तोऽन्तरान्तरा। वाद्येषु ध्रुवक परिकीर्तितः 11 - ध्रुवको मूरिवाद्येषु स्वादावृत्तोऽन्तरेऽन्तरे || ध्रुवा ध्रुवका (क्रिया) तालाम क्रियाशब्दे द्रष्टव्यम् । -शुबालङ्कारः ध्रुवतालेन संवद्रो वर उच्यते ध्रुवताः पुनर्वेधा नापदण्डी ध्रुवस्तथा ॥ वीणावाद्य ध्रुवश्चेति नाकादण्डीध्रुवे लघुः । चतुरक्षरवानादौ गुरुः प्रतिदशाक्षरः || वीणावाद्यवे वाटौ लधू हो चतुरक्षरौ । ततष्षडक्षरोबारसम्मितो लघुशेखरः || चतुर्दशाक्षरमितावाहत्यैतावुभौ ध्रुवो। ध्रुयोरनयोस्तावन्नाट्यदण्डी ध्रुवम् ॥ प्रामाणिकशास्त्रदृष्टः स एव मुवि वैणिकैः । वीणायां वाद्यते रक्तिलाभाडातुल्यान्वितः || सरिंगमगर सरिगरि सरिगम रिगममग रिगमग रिगमप वेटमसी ध्रुवा ध्रुवासंज्ञानि यानि स्युः नारदप्रमुखैर्द्विजैः । गीताङ्गानि तु सर्वाणि विनियुक्तान्यनेकशः || • बा ऋचः पाणिका गाथा: सप्तरूपाङ्ग एव च । अच्युतः हरिपालः वेमः शार्ज: