पृष्ठम्:भरतकोशः-१.pdf/३३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वजोन्नतम् ध्वजोत्रतम् --मेलरागः ( धीरशङ्कराभरणमेलजन्य: ) (आ) सरिगमधनि.स. (अव) सपम गरिस. ध्वनिः यत्रातिशायी व्यङ्ग्योऽर्थो वाच्यात्काव्ये ध्वनिर्भवेत् । प्रधानभूतस्फोटाख्यव्यङ्ग्यस्य व्यञ्जकस्तु यः ।। शब्दस्तत्र ध्वनिरिति व्यवहारः कृतो बुधैः । यस्माद्भावितवाच्यस्थ व्यङ्ग्यस्त्र व्यञ्जनक्षमम् ॥ शब्दार्थयुगलं तच्च ध्वनिरित्यभिधीयते । ध्वनिः स्यादुत्तमं काव्यं सप्रबन्धरसुदुर्लभः ॥ । मन्द्रादिस्थानभेदेन यो नादः स्फुरति स्फुटम् । आरोहितस्तः स एव ध्वनिरुच्यते || काबुलादिभेदा द्रष्टव्याः | रायः अथ ध्वनिः पञ्चमांशग्रन्याससमन्वितः 1. षड्जेन बहुलोऽल्पस्तु गान्धारेण तथर्षभे । संपूर्णषड्जमन्द्रश्च सोऽयं राग उदीरितः ।। पञ्चमांशग्रहन्यासा षड्जव्यापी पमाधिका | रिगाल्पा व समन्द्रा च पूर्णे ध्वनिरसौं भवेत् ।। ......भाषाङ्गरागः तारस्थानविवर्जिता महविरयंशोक्तषड्जस्वरा मध्यस्थानगमध्यमा घपपरित्यक्ता वितारस्वरा । भाषाई ध्वनिनामधेयमवनी भारव्रतासन्तत- श्रीतामेन्द्रकुलावतंसमणिना प्रोक्तं मतङ्गोक्कितः || अब तामराजतनयः कालसेन नृपो ग्रन्थकर्ता। मन्द्रपश्चममा श्रुतिः ध्वनिकुट्टनी --- प्रवन्धः शारदत्तनयः डेविकायां पड़े तस्यां आदितालकृते यदि । नान्तरा विरतिः कापि ततस्तालान्तरं ध्रुवे ।। मंत्र पार्श्वदेवः | जगदेक: 1 पण्डितमण्डी कडालमतालाभ्यां विना मेलापकेन च । गीतभेदविशेषज्ञस्तदोक्ता ध्वनि || ध्वानगुणभेद: सबैतरो ध्वनी रूक्ष विज्ञेयो वातजो बुधैः । गम्भीरो घनशील ज्ञातव्यः पित्तजो ध्वनिः ॥ स्निग्धश्च सुकुमार मधुरः कफजो ध्वनिः । बयाणां गुणसंयुक्तो विज्ञेयः सन्निपातजः || ध्वनिप्रचुरता ---वंशे फूत्कार गुणः ध्वनेः प्रचुरतालापपीवरत्वमुदाहृतम् । ध्वनिवेदाः कावुलो बाम्बलश्चैव नाराटो मिश्रकस्तथा । ध्वनितुर्विधः प्रोक्तो गीतविद्याविशारदः ।। ध्वाडशृङ्खला – देशीनृत्तम् पुरोऽग्रे गिरिकन्याया महादेवेन दर्शिताः । ध्वाडा द्वादशसंख्याकास्तन्नामान्यमिदमहे ।। राय कालनिsशकौ दाण्डस्यैवाइदिण्डकः । दुरूमयी कञदिण्डः पक्षिशार्दूलकस्ततः ।। राजपक्षी सालुवश्च ध्वाडासूयुता मताः । अडालाद्न्तरी घूस मत्स्यपुटं चतुर्थकम् । स्थलस्था गदिता तद्ज्ञैः भरतादिमुनीवरैः ॥ ध्वाडा: – देशीनृत्तानि सूपूर्वीसुतिर्य तेऽष्टी ध्वाडाः प्रकीर्तिताः । चत्वारोऽन्ये समुत्स्रुत्येदुच्चस्थितिविनिर्मिठाः । एवं द्रादशधा ग्वाडाः शङ्करेण विनिर्मिताः || न नकुला - वीणा द्विसन्सिका वीणा | नकुलादिलक्षणे द्रष्टव्यम् | - वीणा (नकुलाद्या वीणा: ) नकुलात्रितन्त्र्यौ स्यातां द्विवितन्त्रीकले क्रमात् । डतो तयोध्या मुष्टिमतः परम् ।। जग देश: पार्श्वदेवः