पृष्ठम्:भरतकोशः-१.pdf/३३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नवनारायणः श्रीरागवत्तथा नट्टः किन्तु नैषोऽल्पपक्षमः । घरितारो निमन्द्रश्च गमकैरुत्कटैर्युतः ॥ श्रीरागवदिति । श्रीरागो यथा जात्यादिषु षाड्ज: तथेत्यर्थः । घरीत्यादिना विशेषमाह । नट्टनारायण:- मेलराग : (केदारमेलजन्य:) नट्टनारायणो रागः षड्जन्त्रितयभूषितः । काकल्यन्तर संयुक्तो गातव्यस्सर्वदा बुधैः ॥ श्रीकण्ठः गान्धारिकापञ्चमिका समध्या, यज्जन्महेतुर्मपगस्वरायः । आन्दोलितइशेषरबश्च नट्ट, नारायणरस्याद्वतधैवतांशः || नाभ्यः भवेन्मध्यमगान्धारपत्रमै हुलो यदि । आन्दोलितस्वरो धांशो नट्टनारायणस्तदा ॥ स्वरत्रयस्य बाहुल्यादुक्तस्यात्रापि जायते रूपकालापकावत्र प्रेकस्येव सर्वदा ।। बताशअहन्यासो नट्टनारायणो दिवा | -मेलरागः बेलावलीसमुद्भूतो मांशो रिन्यासको नटः । अवरोहे गहीनः स्याद्गान्धारादिकमूर्छनः । सायं गेयः । -- रागाझरागः ककुमादुत्थितो न्यासग्रहयोधैवतान्वितः । तारगान्धारभूयिष्ठमन्द्रपञ्चमरञ्जितः । पूर्णश्च वर्षे करुणे नट्टनारायणो मतः ॥. --रागः मध्यमे कैशिकीजातः षड्जन्यासांशकग्रहः । नट्टनारायणाभिख्यः शृङ्गारे चाखिलवर: || विषड्जो गधवर्जरस्यात् रागो नट्टनारायणः । नट्टनारायणरागध्यानम् नब्याम्बुदश्यामतनुर्मनोशः प्रफुलपङ्केरुहलोचनश्रीः । नारायणः 22 मतङ्गः नारायणः महोबिल: भट्टमाधवः इम्मीरः मंद ३०५ 1 चतुर्भुजः शङ्खगदारिपद्यैः नारायणोऽसौ नितरां विभाति ॥ स्त्रीकेसरी स्यात्पुरुषो नवीनः सङ्गीतशाले भ्रमिमादधानः । गायन सतालं सर्थ मनोशः स्वान्नट्टनारायण एष रागः ॥ छायं संपूर्णः । संगीतसरणिः नट्टनारायणः -- रागः महनारायणाख्योऽथ रागः ककुभसंभवः | धैवतांशन्यासयुतो गान्धारस्वरतारकः । पञ्चमस्वरमन्द्रश्च पूर्णोऽयं समुदीरितः ॥ नट्टमल्लारिका- रागः (सङ्कीर्णः) जाता नट्टस्याथ मल्हारकस्य स्यादंशाभ्यां नट्टमल्लारिका च नद्वारागध्यानम् विदेशस्थस्य कान्तस्य वृत्तान्तमतिविह्वला । नट्टा रहितवेषौघा पृछन्ती काकमादरात् || इयं संपूर्णा | नाटीत्युच्यते ॥ संगीतसर राणेः अयं नट-नर्त, नाट-नाट्ट नामभिव्यंचह्नियते । तुरङ्गमारूढ विशाल बाहुर्बिशुद्ध चामीकरचारुवर्णः । रणे प्रतापी रुधिरार्द्रदेहो बिराजते शुद्धनटाख्य(गः ॥ नट्टा-- रागः अथ नट्टा तु संपूर्णा षड्जन्यासग्रहांशका | तारमन्द्रौ तु गान्धारे पक्ष मे च समस्वरा || नट्टी नट्टपदख्याता सकम्पान्दोलितस्वरा | हासेऽद्भुते च शृङ्गारे गातव्या निशि मङ्गले || नारायणः --- भाषाङ्गरागः हिन्दोलपिञ्जरोत्पन्ना नट्टा गपधतारयुक् । निमन्द्रा सग्रहन्यासा संपूर्णा निग्रहाथवा । गातव्या पश्चिमे यामे रसयोः शुचिवीरधोः ।।

-शृङ्गारः ।

नारायणः भट्टमाधषः