पृष्ठम्:भरतकोशः-१.pdf/३३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बडनेरि - प्रथमरागः हिन्दोलके पिञ्जरिका च भाषा नदृस्तत: स्यान्निधमन्द्रतारा। सांशमहा तारतरा गपायां समस्वरा वीररसे शुचौ च ॥


रागः

हिन्दोलपिञ्जरी भाषा तज्जा नट्टा समस्वरा। गपधतारा निमन्द्रा सन्यासांशग्रॅहा तथा । नडनेरिः --देशीनृत्तम् द्रुतमानादादितालाद्भूयो भूयो विवर्तनम् । लोलित भ्रमरं यत्र नडनेरिस उच्यते ॥ संहतस्थान के सूलुं गृहीत्वा शिखरं हृदि । कृत्वा ततत्सौष्ठवेन कुर्यात्तु तलदर्शिनी ॥ पताको पार्श्वयोः पश्चाच्छनकैश्च प्रसारयेत् । पुनः शनैः पताकौ च तावानीय शिरो हृदि ।। कृत्वा ततो दक्षवामपर्यायेण द्विवारकम् । ततः पताकः प्रसरः कुयोञ्च तदनन्तरम् || चतुर्दिक्षु प्रसरणं पताकस्य ततः परम् । पर्यायेण पञ्चपदी सूलू माह्या पुनस्ततः ॥ पर्यायेण श्रमिद्वन्द्वात्मकस्तु कृतकालतः । बामदक्षिणयोः पश्चात् पार्श्वयोस्तिरिपं भवेत् । ततस्तु मलकं कृत्वा विधेयं तु तकारणम् ॥ नतम्–देशीस्थानम् तिर्यक् प्रसृतजङ्घाकं सस्तमुक्तकरद्वयम् । स्थानमेतन्नतं प्रोक्तं श्रमालस्यादिदर्शने || -शयनस्थितिः ईषत्प्रसारिते जङ्गे यत्र स्रस्तौ करावुभौ । आलस्य श्रमखेदेषु नतं स्थानं विधीयते ॥ -पार्श्वम् नतबाहुनितम्बांस नत स्यादुपसर्पणे मोक्षः हम्मीर: दामोदरः 1 I भरतः | जानु भूमिप्राप्तं जानु नतं प्रोक्तं पातेऽमिवांदने । जानतं भूगतं जानु भवेत्पादे नमस्कृतौ । नता-जङ्घा नमज्जानुस्तु या जङ्घा सा नता परिकीर्तिता । गतस्थानासनेष्वेषा वीरसिंहसुतोदिता || - नासिका मुहुर्वलिष्टसंक्रष्टा पुढा नासा नतोच्यते विच्छिन्नमन्दरुदिते सोच्छ्वासाभिनयेऽप्यसौ || अर्थसंष्टपुटाना सिका कथिता नता। उच्छिन्नरोदने सा स्वाद्विनियोगः प्रकीर्तितः ॥ ग्रीवा मदाद्रीवा नता ज्ञेया सा स्वादूषणवन्धने नम्रा ग्रीवा नता प्रोक्ता धीरैः कण्ठावलम्बने हारादिबन्धने चैषा कामिनीभिर्नियुज्यते ॥ नवम् – देशीनृत्तम् (उडुपाङ्गम् ) नन्द्यावर्त स्थानकं स्यान्मराला चारिका तथा ललितो भ्रमरो इस्तो नत्र स्थात्लमतालतः नदी - ध्रुवावृत्तम् (अष्ठाक्षरम् ) प्राग्यदि निधनगतं स्यादथ गुरु सततम् । यत्र हि चरणविधौ सा खलु भवति नदी । हंसफुलसमुदिदे । भनलगाः । नदी हषत्सुक्ये नदी कार्या चेटीमिर्मदनोत्सवे । हिन्दोलकेन रागेण तालः पादाक्षरेण तु ॥ अशोकः अशोकः विप्रदासः सोमेश्वरः वेमः वेदः अस नन्थावर्त देशीस्थानम् | मराला- देशीचारी। समतालस्य लक्षणम् लौ दौ स्थातां विरामान्तौ । अशोकः भरतः नान्यः