पृष्ठम्:भरतकोशः-१.pdf/३३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्दः बन्दः प्रबन्धः सतालस्तेन्नकैर्गेयो युक्तो द्वित्विचतुष्पदैः । नन्दामिधः प्रबन्धोऽयं वीणावाद्यमनोहरः || नन्दनं - मेलरागः (धीरशङ्कराभरणमेलजन्यः ) (आ) सरिमगमप ध नि धस. ( अब ) सनि धनिपमग रिगस. नन्दः -- गीतालङ्कारः (निमारुकभेदः) द्रुतमेकं भवेद्यत्र क्रीडातालः स कथ्यते । अनेन गीयते नन्दो नित्यं निस्सारुकोत्तमः || – गीतालङ्कारः (रासकमंद:) द्रुत गुरुरेकल तालो विद्याधरः स्मृतः । यत्वासौ रासको नन्दो गीयतेऽभ्युदयः शुभः || नन्दनः––प्रबन्धः कथ्यते नन्दनाख्योऽथ बिरुदैस्तेनकैर्युतः । नन्दनाख्येन तालेन नन्दनो गीयते बुधैः ।। श्रीकण्ठः मञ - गीतालङ्कारः (ध्रुवभेदः) नन्दद्वयेन्दुवर्णाविर्नन्दनः सर्वसिद्धिदः । पूर्णशृङ्गारवीराभ्यां कन्दुके च विधीयते । लघुद्वयं विरामान्तं ताले कन्दुकसंज्ञके ।। नन्दद्वयेन्दुवर्णः पादः एकोनविंशत्यक्षरसंमितः । संगीतसारः | संगीत सारः हरिपालः -देशीताल: च प्रतश्चान्ते ताले स्यान्नन्दनामिधे 11005 धधा पपा मा गारीसा क्रमाल्ऌप्लुतयोर्मध्ये बिन्दुद्वन्द्वं तु नन्दने १०० जग वेमः -वर्णालङ्कारः नन्दनो द्वि......गीत्या स्वरचतुष्टयम् । त्रयमादियुगं गायेत्पुनरेवं चतुष्टयम् ॥ यथा-- सरिगमसरिगम सरिसरिसरि सरिगम इत्यादि । व्युत्क्रम: - मगरिस मगमगमप मगरि इत्यादि । अवरोही च नन्दनः । मण्डतालानुगतत्वादलङ्कारत्वम् । संगीतसरणि २०७ संगीतसारः नन्दनावरी – मेलराग: ( खरहरप्रियामेलजन्यः ) t (आ) सरिगम पनि ध नि स. (अव) स ध प म रिस. नन्दयन्ती – जाति: अयोच्यते लक्ष्म तु नन्दयन्त्या अंशो भवेत्पश्चम एव तस्याम् । ग्रहोऽत्र गान्धारक एव नांशो महाशयारै क्यमपोद्यतेऽत्र || प्राहुर्ब्रहं पचममेव केचिन्मन्द्रर्षभस्यात्र बहुत्वमुक्तम् । स्थानान्तरे तस्य ततोऽल्पता च स्यात्षड्जलोपेन च षाडवत्वम् ।। स्यान्मष्यसमामिकहृष्यकाख्या सा मूर्खना पसपूर्विकाल । द्वात्रिंशदेवात्र कला भवन्ति चच्चत्पुटश्चाष्टकलोऽत्र ताल: 11 स्यानाटकस्य प्रथमे तथाङ्के गाने धुवाया विनियोजनं स्यात् । गान्धारको न्यास इहोदितोऽपन्यासौ तथा मध्यमपञ्चमौ दो। रघुनाथः नन्दयन्त्यामपन्यासौज्ञेयौ मध्यमपञ्चमौ । ग्रहो न्यासा गान्धारः पञ्चमशः प्रकीर्तितः ॥ अन्ध्रीवत्षाडवं ज्ञेयमनौडुवितमेव च । स्यान्मन्द्रर्षभसारो लङ्घनीयश्च स क्वचित् || दत्तिलः योनिस्तु नन्दयन्त्या आर्षभिः पञ्चमी स गान्धारी इति सूत्रम् | अंश: पञ्चम एको मध्यम एषो भवेदपन्यासः । गान्धारादिन्यासाः षड्जविहीनं च षाडवं विद्यात् || नान्यः नन्दहोराली–मेलरागः ( हरिकाम्भोजीमेलजन्य: ) (आ) सगमधनिस, (अव) सनिधम गरिस. नन्दा-प्राकृते द्विपदी विषमा-- चतुर्माणिक एकः पञ्चमात्रिक एकः चतुर्मात्रिक एकः | समा- द्वौ चतुर्मात्रिको ज लग भज ---श्रुतिः धैवतस्य प्रथम श्रुतिः । नन्दासी --- रागः सषड्जांशप्रन्यासा धैवतर्षभ वर्जिता । निषादमन्द्रा मतारा नन्दासी नामतो हि सा || भझ विरहाङ्कः अनूपः सोमेश्वरः