पृष्ठम्:भरतकोशः-१.pdf/३४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नन्दिकाम्भोजी नन्दिकाम्भोजी खाधिष्ठिनायकस्य पुरवो दूरस्थितां लजया दीपस्तम्भनिवासभूनिवसितामीपत्तदालोकिनीम् । नीलाङ्गी भयसंयुतां सुवसनां लीलानवोढां सवा ध्याये कान्तिकरापकर्षणवतीं श्रीनन्दि काम्भोजिकाम् || । रागसागरः नन्दिकेश्वरः भरतार्णवकारः । अयमतिप्राचीनः । भरतमताद्भिन्मेवास्य- सतम् । करणभूषणमिति नन्दिग्रन्थोऽन्यः श्रूयते । नन्दिकेश्वर- मतात्पूर्वरङ्गे नृत्तप्रक्रिया कीर्तिधराचार्येण भरतमतत्वेन उदाहृतेति अभिनवगुप्तेनोक्तम् । वस्तुतः सा प्रक्रिया नाटके न प्रयोज्या नृत्तारम्भ एव प्रयोज्येति संप्रदायः । अयं नन्दी मतङ्गात्प्राचीन: यतः नन्दिकेश्वरस्य द्वादश स्वरमूर्छन। मतङ्गेन सम्यक् निरूपिता। भरतार्णवस्य प्राचीनता सद्भिः संदिह्यते । अयं ग्रन्थः की, १९५० काल एव रचित इति ज्ञायते । नन्दिनी-मेलरागः (नागनन्दिनीमेलजन्यः) (आ) समग म प ध नि स. ( अब ) सनिधपमग रिस. ---प्राकृते मालावृत्तम् सः सः सः सः -मूर्च्छना गान्धारग्रामे षष्ठी। (आ) सरिगमपधनि. ( अब ) नि ध प म गरिस. मनो नन्दयते तेषां नन्दिनी षड्जसंश्रिता । ऋषीणां स्नातकानां च विश्रेदेवाश्च दैवतम् ।। मज कनिष्ठानामिकाङ्गुष्टाः संश्लिष्टाश्च विशेषतः तर्जनीमध्यमे वक्रे नन्दिहस्त इतीरितः । पुरोभागस्थितौ तौ चेद्वेषभार्थनिरूपण ईशान वाहनार्थेऽपि नन्दिहस्तो नियुज्यते विरहाङ्क: नान्यः नन्दी - देशीताल: नन्दिताले च विज्ञेयं लोगतौ लोगुरुद्वयम् 100 155 सुधा ३०८ विनायकः I ---मूर्छना नान्दीति नामान्तरमध्यस्था दृश्यते । नारदादिमते नन्द्यावर्तग्रामे प्रथमा मूछेना । नारदादय इति नारदीय शिक्षाकारः, बादिमत्तगजाशकारेणोच्यते । नन्द्यावर्तोद्भवे ग्रामे मूर्छा याति यदादिजः स्वरो नन्दीति सा नाम मूर्छनां भरतोऽब्रवीत् || नन्द्यावर्तम्– देशीस्थानम् वर्धमानस्य पदयोरन्तरं चेत् षडङ्गुलम् । द्वादशाङ्गुलमानं वा नन्यावर्त तदुच्यते ॥ - अङ्गुलिभूषणम् ऋज्वायत चतुष्कोण क्रमोन्नत निषेशिभिः । वत्रैः मध्यगमाणिकैर्नन्द्यावर्ताङ्गलीयकम् || नन्द्यावर्त :-

-आमः

आमशब्दे द्रष्टव्यम् । नभावमध्य:--मेलरागः (धर्मवतीमेलजन्यः) ( आ ) सरिम पनि स (अव) सनिमगरिस. · नभोमणिः– मेलरागः ( नवनीतमेलजन्य: ) ( आ ) सरि गरि मपस, (अव) सनिधपमग रिस. नमनिका – देशीलास्याङ्गम् अङ्गानां यत्र पात्रस्य प्रयासव्यतिरेकतः । नमन स्यात्प्रयोगेषु दुष्करेष्वपि सा तदा मता नमनिका धीरैः सभ्यानन्दविवर्धनी ।। नञः- बाहुः मनाग्वीकृतो नम्रः स्तोत्रे माल्यादिधारणे । वादिमत्तः वेमः सोमेश्वरः अशोकः अशोकः नयः- नाट्यालङ्कारः नीतिर्नयः । बथा- विनीतवेषेत्यादि दुष्यन्तवाक्यम् | सागर: