पृष्ठम्:भरतकोशः-१.pdf/३४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नरणू नरणू – रागः देशाख्या नरणू संज्ञा ह्युपाङ्गा धैवतैर्युता । नरवासिनी - मेलरागः ( मेचकल्याणीमेलजन्यः) ( आ ) सरिगमपस. (अव) सनि ध प म रिस. नरस्तम्भः चोरभूतपिशाचा दिदर्शनविरोद्रेकातपाधिक्याशान्तचिन्ता- विशेषादिजनिता चित्तभ्रान्तिर्नरस्तम्भः | नर्कट: गद्वयं लद्वयं गद्रयम | पुनश्च गद्वयं लद्वयं गद्वयम् । ऽऽ । ऽऽऽऽ । ऽऽ तुम्बुरुरस्मिन्ताले शम्यानिरन्तरेऽत्याह । नर्कुटकम्-–-प्राकृते मात्रावृत्तम् यरनग चतुर्मात्तिकः एकः गग नर्कुटी–भङ्गताल: नर्कुटवत् नतेः --- रागः P नर्तरागो भवेत्पांशो द्विश्रुतिरखरदुर्बलः । पञ्चमी... ..मध्यमापकीर्तितः ॥ मध्यमापश्चमी जातो नर्ताख्यः कीर्त्यतेऽधुना । पञ्चमांशप्रन्यासे मध्यमः काकलीयुतः ॥ मूछेना पवमानेषु स्वरेष्वत विधीयते । प्रसन्नमध्यसंयुक्तस्तथा गान्धारपञ्चमौ 1 संचारिवर्ण इत्येष नर्ताख्योऽयं निरूपितः ॥ मदनः नर्तकी यौवनादिगुणोन्मत्ता नृत्तगीत विचक्षणा । सदा प्रगल्भा च तथा व्यक्तालस्या जितश्रमा || समागतासु नारीषु रूपयौवनकान्तिषु । न दृश्यते गुणैस्तुल्या नर्तकी सा प्रकीर्तिता । मार नान्यतुम्बुरू बिरहारः नान्यः ३०९ भरतः 1 1 मोक्षः । धैवतस्य द्वितीया श्रुतिः । नर्तननिर्णयः पण्डरीक विलेन विरचितः । की. १५८० नतनसम्प्रधायः ब्रू मोऽधुना सम्प्रदायशास्त्रमेलनमुच्यते । अङ्गप्रत्यङ्गदृष्टवादिस्थानचारीप्रचारतः || यान्युक्तानि पुरा तेषां करणानां कचित्कचित् । मेलनं देशरीत्या च नानाभङ्गीव्यवस्थया || विद्वत्कविकलानाथस्तौर्यत्रितयतत्वधीः । वक्ति व्यक्त हि देवेन्द्रः सम्प्रदायं मनोरमम् || तव पुष्पाञ्जलि: पूर्व मुखचाली ततःपरम् । रागवाक्यानुगशब्दनृत्तं शुद्धगतिस्तदा || रूपाणि च तथा ध्वादः शब्दचालिरतः परम् । सुडाविशब्दनृत्तं च शब्दव्याजापनर्तनम् ॥ ततः सूडादिगीतानां तदर्थामिनयोचितम् । नृत्तं नानाविधं गीतप्रबन्धानां च नर्तनम् || चिन्दुनृत्तं दरुनृतं कन्दराख्यमतः परम् । ततो द्रुपदसंज्ञं च नृत्तमेष क्रमोऽवहि नर्तरागः-आमरागः शृङ्गारहास्ययोर्गेयो नर्तरागो मनीषिभिः । दुर्गशक्तिरिमं प्राह धस्य त्रिश्रुतितावशात् । षड्जमामेण संबन्धं धैवतीजातिहेतुतः ॥ अस्थापितदुर्बलपञ्चमगान्धारसप्तमोपेतः । मध्यमया सञ्जातो विज्ञेयो नर्तरागस्तु || पचमांशो मध्यमान्तो मध्यमाजातिसंभवः । नर्तरागस्तु विज्ञेयो दुर्बलद्वश्रुतिस्वरः । नर्तिका– (नाट) राग: ग्रहांशन्यासषड्जा स्यात् भाषा नागुलनर्तिका नर्तिका पाल्कुकिंसोमः देवेन्द्र: मद