पृष्ठम्:भरतकोशः-१.pdf/३४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नर्मस्कुञ्जः को स्थापनाहवार्थ यद्धास्यं नर्मतिर्मता - बालरामायणे- यथा - जामदग्न्यं प्रति विश्वामित्रवाक्यम् नर्मस्फुञ्जः– कैशिक्यङ्गम् नर्मस्फञ्ज इति नामान्तरम् । नवसङ्ग्रमसंभोगो यक्ष जायेत सुध्रुवः । नर्मस्फञ्जो ह्यसौ ज्ञेयस्त्ववसानभयानकः || यथा- राजा सहासहदेव्या प्राप्तोऽन्तःपुरयोषिता । द्वयोरप्यनयोः कष्ठं प्राप्तं कृच्छ्रात्समापितम् || अर्थ शब्दो नर्मस्पन्दः नर्मरफल इति च पठ्यते । नवसंगमसंभोगो रतिसमुदयवेषवाक्यसंयुक्तः । ज्ञेयो नर्मस्फुञ्जो ह्यबसानभयात्मकश्चैव ॥ सिंगः सागर: विविधानां लवैलवैर्भूषितो बहुविशेषैः । असमाक्षिप्तरसो नर्मस्फोटतु विज्ञेयः ॥ ३११ भरतः नवसङ्गममाल एव संभोगो यक्ष । कथं तस्य सङ्गमस्य संभो गत्वमित्याह । रतिसमुदयेति । रतेराख्योऽन्यास्थाबन्धरूपाया: समदयः स्फुटत्वं यस्तादृशेन वेषेण वाक्येन वा योगो यन्त्र । अव- साने च भयम् । पूर्वनायिकाकृतम् | यथा- रत्नावल्यां राज्ञः सागरिकायाश्च नर्मणः स्फुञ्जो विघ्न इत्यर्थः । अमिनमः नर्मस्फोटः– कैशिक्यङ्गम् गुन काचिद्वयवहरन्ती नायिकया आगत्य प्राप्ता । अकि चिकुर्वाणैव तूणीं स्थिते नायके शङ्काभयपरा लजार्ता यज्ञ कन्या भवति स नर्मस्फोट: । सागरः विविधा भावा: भयहासहर्षत्रासरोषाद्याः । लबैलेषै रित्यत एव भयादीनां अंशेन भावात् । स्थापित्वानुपगमात् भयानक- हास्य रौद्रादिरसतापत्तिर्न संभवति । शृङ्गारस्तु पूर्व एव । यस्य कृते इति सुसंगतो तो हास्यवः । न हास्यो रसः । कस्यकृतेऽह- मशागता इति सागरिकोकौ रौद्रलवः । न तु रौद्ररसः | नर्मण इति तदुपलक्षितस्य शृङ्गारस्य स्फोटो वैचित्र्यम्। चमत्कारोल्लास- कृतस्फुटत्वं यत्रेति । अभिनवः नलिनी–मात्रावृत्तम् चतुर्मात्रिक एकः द्वौ पात्रको ज एकञ्चतुर्मात्रिकः । नलिनी पद्मको शौ-नृत्तहस्तौ व्यावृत्तिया यत्र पद्मकोशौ करौ यदा । स्वस्तिकीय मिथस्यातां पराङ्मुखौ || तदास्थौ नलिनी पद्मकोशावथ परेऽन्यथा | पद्मकोशाभिधौ हस्तावितरेतरसम्मुखौ ॥ मणिबन्धसमायुक्तौ भूत्वा प्राप्तौ प्रथग्यदा | व्यावृत्तौ परिवृत्तौ च तदैताविति मेनिरे || व्यावृत्तिपरिवृत्तिभ्यां करो चेपझकोशको । जानुनोर्निकट आप्ताविमौ केचित्तदा जगुः । इमा कीर्तिधरः प्राह पद्मवर्तनिकामपि ॥ -ध्रुवावृतम् ( अष्टाक्षरम् ) यदि खलु पञ्चगकं पुनरपि चान्त्यतमम् । गुरुचरणे तु भवेद्भवति हि सा नलिनी ॥ नजलगा: पुलिनतलंगणये- नवक्रीड:-देशीताल: विधातव्यं नवक्रीडे विरामान्तं द्रुतद्वयम् । नवग्रहम् – अङ्गुलिभूषणम् मणिकेण समेण मौक्तिकेन सुशोभिना । प्रयालेनातिरम्येण तथा मरकतेन च ॥ पुष्यरागेण वज्रेण नीलेन परिशोभिना । गोमेधिकेन रत्नेन वैडूर्येण विनिर्मितम् ।। रत्नैर्नवग्रहस्थानैर्नवभिः परिकल्पितम् । नवग्रहमिति ख्यातमङ्गुलीयकमुत्तमम् || विराब: —ध्रुवावृत्तम् लघुनी गुरुच, द्विगुणं यदिचोचरणे चरणे, कथिता नलिनी॥ पवणाहतका | पवनाइतकाः । भरतः नवनन्दनः—– देशीताल: गुरुद्वन्द्रं लगौ मध लद्रुतौ नवनन्दने । सार्धाष्टमात्रा | अशोकः भरतः सोमेश्वरः तालप्रस्तार