पृष्ठम्:भरतकोशः-१.pdf/३४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नागबन्धहस्तः नागबन्धहस्तः सर्पशीर्षो स्वस्तिकौ चेभागबन्ध इति स्मृतः । पार्श्वभागे त्वयं हस्तो निकुञ्जादि निरूपणे || • सर्पाजां दम्पतीभावे सोऽयं इस्तो मुखस्थले । अथर्वणस्य मन्त्रेषु इन्द्रजालनिरूपणे । सर्वाङ्गेषु प्रचलितो गन्धादीनां विलेपने || नागबन्धा---गतिः इतस्ततः परावृत्त्या नागबन्धा च तादृशी । नागबन्धम् – देशीस्थानम् यत्र चोपविशेद्वामपादस्याकुड्वितस्य तु । ऊरौ दक्षिणपादस्य जङ्घान्तु विनिवेशयेत् । स्थानकं नागबन्धाख्यं तदाहुर्नृत्तवेदिनः ॥ नागमालिनी–मेलरागः (सूर्यकान्तमेलजन्यः) (आ) सरिगमपधस. (अव) सधनि ध प म ग म रिस. नागयक्षकः-तान: प-लोपः •षाडव: - सनि धस गरि. नागवराटी.... मेलराग: अथ नागवरायां तु मस्तु तीव्रतरो भवेत् । कोमलो धैवतः प्रोक्तो गधावुद्राहकौ स्मृतौ ।। द्वितीयमहरोत्तरगेया । नागवराली ---मेलराग : (हनुमत्तोडीमेलजन्य:) (आ) निस रिगमपध. (अव) पसगरिसनि स. नागवलीरागध्यानम् वीणानागस्वरोद्धासहस्तां कवचधारिणीम् । किरीटराजितां नीलां ध्याये नागवरालिकाम् || नागशीला तीक्ष्णवासाप्रदशना सुतनुस्ताम्रलोचना | नीलोत्पलसवर्णा च स्वपशीलातिकोपना || विनायक: देवनः वेमः कुम्भः रागसागर: तिर्यग्गतिरछाहारंभा बहुबिम्बातिमानिनी । गन्धमाल्यादिनिरता नागसत्वाङ्गना स्मृता || नागसब्जिीविनी – मेलरागः (कीरवाणी मेलजन्य:) ( था ) सरिग म ध नि स सनि ध प म गरिस ( अब ) नागखर:-मेलरागः (मायामालवगौलमेलजन्यः) (आ) सरि मधनि पस. (अव) सधनिधपभग रिस. नागस्वराली–मेलरागः (हरिकाम्भोजीमेलजन्य:) (आ) सगसपधस. (अव) सधपमगस. नागहिन्दोल:--मेलरागः (नटभैरवीमेलजन्य: ) ( आ ) सगरि गमधमपध. निस (अव) सनिपधपमग रिग मरिस नागापसर्पितम्-करणम् रेचितौ तु करौ यस हंसपक्षौ घृतभ्रमौ । चरणौ स्वस्तिकीभूय विच्युतौ परिवाहितम् || शिरश्चेत्तरुणे यत्स्यान्मदे नागापसर्पितम् । मत्तयिोगतः पादौ स्खलितावपसर्पितौ उररीकुरुतो भट्टतण्डुकीर्तिधराविह ॥ भरतः मञ नाट:-हस्तः नाटाभिधानरागे तु सूचिरेवं प्रयुज्यते । मख मझ मझ ज्यायनः नागेन्द्रमल्लः नागेन्द्रसङ्गीतकर्ता । ज्योतीपुरसंस्थानाधिपतिः । प्रायशः वर्षशत थपूर्वकालः स्यात् । नागेन्द्रसङ्गीतम् नागेन्द्रमल्लकृतम्। विच्छिन्नोऽय ग्रन्थः । अत्र नृत्तविषये बहवो नूतनसंप्रदाया दृश्यन्ते । |