एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गजवधैनं–मेलरागः ( धीरशङ्कराभरणमेल्जन्यः) (आ) स ग म ध नेि स . (अव) स ध प म ग रि स . गजविलसितम्-षोडशाक्षरवृत्तम् ऋषभगजविलसितमेवेदम् । गजसारि:-(धेनुकामेलजन्यः) (आ) स रेि ग म प नि ध स . (अव) स प म ग रि स . गजासुरः–देशीताल: एकद्वित्रिचतुः पञ्चषड्द्रुतान्तलैबुधैदेि । भवेद्जासुरो नाम तालेोऽयं परिभाषितः । о I о с I со о ! о с с о ! о р о о о ! о о о о o o t} "স্য: गजेन्द्रगतिः-देशीताल: लचतुष्कं विरामान्तं गजेन्द्रो गजगामिनि । 1 1 li सीमराजः गणनायकः-देशीताल: नगैौ दैौलेो बिन्दुयुग्मं प्लुतश्च गणनायके । ११ मात्रा: तळप्रस्तारः गण्डः-देशीताल: लदौ लगैौ गण्डताले । ও লাল্লা: तालप्रस्तारः -वीथ्यङ्गम् .. - ननु च बहुवक्ष्यमाणस्याशुभार्थी बहुवचनाक्षेपकृर्त गण्डमित्यनेनोच्यते । तच्च पताकास्थानकस्यापि आगामिवस्तु सूचनात्मकत्वात्ततोऽस्य को भेद्: । उच्यते - पताकास्थानकेन धर्मादेर्नाटकशरीरभूतस्य साध्यस्य वस्तुनः साधनभूतानां उपक्षेपः क्रियते । अत एव तद्विघ्नभूतानामिति विशेषः । अत एव गण्ड इव गण्डः । यथा हेि गण्डः प्रथममुद्भिद्यमान: व्यापक्ो गण्डेो ज्ञेयः। तद्दि बहुवचनसंबन्धानां अन्ते यत्पदं चासंबन्धं संबन्धमिवाभातेि । तद्भण्डं नाम वीध्यां स्यात् । अन्यदन्यच्च वद्तोद्वेयोर्वाक्यसमागमे । जायतेऽनिष्टमिष्टं वा स गण्ड इति कीर्तितः। भोजः गणेश्: বন্ধ"মঞ্চং गण्डसूचि-करणम् पादसूचीकरः क्षेत्रे वक्षस्थः खटकामुखः । कपोलान्ते करोऽन्यः स्यादपद्मातपान्वितः । यत्र पाइर्वे नतं तझेर्गैण्डसुचेि तद्विष्यते। विनेियेोगेोऽस्य मन्तव्यः कर्णगण्डस्य मण्डने ॥ सूचीपादं परे प्राहुः कपोळप्रान्तगामिनम् । नृत्तह्स्तोद्वितं सूचीमुखमन्ये प्रचक्षते । तमसंयुतहस्तोक्ते अपरे त्वनुमन्यते। त्रिपताकाभिधं हस्त भट्टतण्डुरभाषत ॥ गतागतम्-स्थानकम् गन्तु चरणमुत्क्षिप्य मध्ये गीतादिहेतुना । ह्रताद्यभिनये यस्मिन् नर्तकी प्रवितन्वती । गतिथितिनिरुद्वाय तिधेत स्याहूतागतम्। सेंभ्रमप्रभ्रुतावस्य विनियोगः प्रकीर्तितः । तत्रैकं पादमुद्धृत्य गतिके गमनोन्मुखे । उदास्ते स्थानकं ततु गतागतमुदाहृतम् ॥ न ययौ च न तस्थौ चेत्यादिवागर्थदर्शने । सॆभ्रमाद्दैौ च तस्यास्य प्रयोगः परिकीर्तितः ॥ गतेिचरः-देशीताल: ताले गतिचरे प्रेोक्तौ खण्डमिश्रौ लघू क्रमात्। S | | S স্তন্ডুলা: गतेिमण्डलः-अङ्गह्ारः छिन्नानामष्टार्ना करणार्ना क्रमात्प्रयोगे गतिमण्डलाङ्गहारः शार्ज | : गतिस्थम्–देशीलास्याङ्गम् मागैदेशीगतं यद्वा समग्रं लक्षणान्वितम्। वाद्यतालयुतं नृतं गतिस्थे प्रणिगद्यते ॥ गदा-देशीतालः - गौलतश्व गदाभिधे । ऽ ऽ ऽ । । मद्नः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/100&oldid=157726" इत्यस्माद् प्रतिप्राप्तम्