एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गमननिर्मलं गन्धर्वशीला–स्त्री, क्रीडापराचारुनेत्रा नखदन्तैस्सुपुष्पितैः। स्वङ्गी च स्थिरभाषी च मन्दापत्या रतेिश्रिया । नृते गीते च नाटये च रता हृष्टा मृजावती । गन्धर्वशीला विज्ञेया ख्रिग्धत्वझेशलोचना ॥ गन्धर्वानुमतः--तनः गान्धारग्रामे नारदीयतानः । पनि सरि ग . নানয়: गन्धर्वामीदः-रागः गान्धारन्यासो मध्यापन्यास: षड्जकन्यासः । धैवतनिषाद्रहेितः करुणे वैवस्वताधिपतिः । आलापमूर्छन युक्त तुम्बुरुप्रियतानवान्। गन्धर्वामेोदनेो नाम रागः प्रोक्तो मनीषिभिः । गान्धारांश्ाष्षड्जन्यासयक्तनैषाद्धैवतः । मध्यापन्याससंयुक्तो गन्धर्वामोद्नस्स्मृतः । गन्धवेिक्षेपः–मेलरागः ( खरह्रश्रियामेलजन्यः ) ( आ ) स रि ग म प ध नि स . (अव) स ध प ग रि स . ममक: ओबितख सुखोगमक खरकसिनए। गमक: स्थायवणोद्याः नानालङ्कृत्यर्छंकृताः । गमनक्रिया-मेलरागः (गमनश्रममेल्जन्यः ) ( अा ) स रेि ग म प नेि स . (अव) स नि प म ग स . गमनतरङ्गिणी-मेलरागः ( नटभैरवीमेलजन्यः) (अा) सरि म ग रे म नि ध नि प ध नि स (अव) स नि ध प ग रि स. गमननिर्मला–मेलरागः (गमनश्रममेल्जन्यः) (अा ) स रि ग म प ध नि स . (अव) स नि प म रेि स . ić गरुडहत; गरिगद्यम्-मेळरागः (षण्मुखमियामेल्जन्यः) ( अा ) नि स ग म प ध नि . (अव) ध प म ग रिस नि. गरुडध्वनिः--मेलरागः ( धीरशङ्कराभरणमेळजन्यः) (आ) स रि ग म प ध नि स . (अव) स ध प ग रि स . স্বাক্ষভন্মস্থান্ধা पताकौ त्रिपताकौ वा तिर्यगूर्वकृतौ करौ । प्रागग्रौ च कटीक्षेत्रे स्थितैौ न्यक्कृतकूपैरौ। हृतौ गरुडप्रक्षौ तौ गरुडेश्ागणोदितैौ । तियैकूप्रसारितैौ हस्तौ त्रिपताकावधोमुखौ। ताक्ष्र्यपक्षी समाख्यातै किञ्चित्कुञ्चितकूपैरौ । सृोमेश्वरः गल्युम्–कला वृश्चिकं चरणौ हृत्तैौ लताख्यैौ रेवेितः पुरः । वक्ष्स्समुन्नतं यत्र तदुकै गरुडप्लुतम्॥ आहुरन्वर्थमेवास्य वेिनियोर्गे वेिचक्ष्णाः । पताकौ मणिबन्धान्ते मुहुरञ्चितकुश्वितौ। अत्न रक्षानुकूल्येन कथितौ भट्टतण्डुना ॥ আর্ন্তভঙ্গী तिर्यकूप्रसार्यैकपादं पश्चाजानु भुवि क्षिपेत् । सम्यक् प्रसायै बाहू द्वौ भ्रामयेद्गारुडी भवेत्॥ गरुडवधेनी-मेलरागः (शुभपन्तुवरालीमेल्जन्यः) (आ ) सरेि ग म नि ध म प ध नि स . (अव) स ध प म रि स . गरुडहरूत: - तिर्यक् तलस्थितावधैचन्द्रादङ्गुष्ठयोगतः। गरुडो गरुडार्थे च युज्यते भरतादिभिः । ' प्रकारान्तरे। पुरोभागे तूर्वभागे हंसास्यौ संयुतौ यदि । पाश्र्वभागे कुञ्चितौ तु कूपैरौ गरुडार्थका । पाइर्वभागे स्थितौ हृतौ गरुडार्थे नियुज्यते ॥ विनायक

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/101&oldid=157727" इत्यस्माद् प्रतिप्राप्तम्