एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  1. —নায়ান্তন্ত্রা:

वशारद्यवचनम्। यथा - योऽयं ३ास्त्रं विभर्तीति अश्वत्थामाङ्के वचनम् । सागरः गर्वभङ्ग:-देशीताल: ताले स्याद्गर्वभङ्गाख्ये विरामान्तं दुतलयम् ० ०१ लक्ष्मण: गर्हणय्–लक्षणम् यत्र सङ्कीर्तयन्दोषं गुणमर्थेन दृशैयेत् । गुणातिपाताद्दोषान्वा गर्हणं नाम तद्भवेत् । भरतः गुणातिपाते दोषो यथा-नृपाः प्रभुत्वादित्यादि वीणावासवदत्ते विष्णुतातवाक्यम्। दोष यत्र गुणीभवति-पूर्वाहेत्यादि लामकायनवचने तापसवत्सरजे । गलबन्धम्–हतः पश्चात्कण्ठं समाश्लिष्य पाणिभ्यां द्विगुणाकृतिः। गलबन्धमिति प्रोक्तै बाह्यसन्धिरधोमुखम् !! गवामयन:.--तीन: मध्यमग्रामे षड्जर्हीनषाडवः । ध प म गरि नि. गवाम्बोधेिः—मेलकतां रागः स रेि ग म प ध नि . कुम्भ: गह्वरा-श्रुतिः षड्जस्य चतुर्थी श्रुतिः । गाङ्ग्रेयभूपणी-मेलकर्ता स ० ० रेि ग म ० प ध ० ० नि स . प्रल्कुरिकेिसोमः ु गाढबन्ध:-हस्तपट: वामी दक्षिणवंवेक्षेिणो वाममण्डले। यथा तूर्यैस्य गतिना गाढबन्धः प्रकीर्तितः। नागबन्ध इत्यपि नामास्य वदन्ति । ग़ानक्रमः थि:-प्रकृितगाथा अष्टमषोडशौ गौ चतुर्दशो ल: षष्ठो जो वा नलौ वा शिष्ठइचतुर्मात्रिकाः । त्रिंशद्वक्ष्रमारभ्य पञ्चपञ्चाशत्पयैन्ता । गानक्रमः नारदमतङ्गादीनां काले यः क्रमोऽवलम्बितः स ग्रन्थेषु न वर्णितस्यान् केवलमालापकरणरूपकशब्दै: स्वराण सन्निवेशोऽस्ति। कुडुमियामलै शिलालेिखिते शुद्धरागाणां सप्तानामप्यालापस्थाय्यारोहणावरोहणापन्यासन्यासक्रमाणां सरिगाद्यक्षरैः स्वरक्रमेो लेिखित:, नास्मिन् गीतं वा प्रबन्धो वाङ्गत्वेन दृश्यते । आधुनिकैस्तु कश्चिद्रागक्रमोऽनुस्तृतः। सोऽधुनातनै: केनचिद्भेदेनावलम्ब्यते । स क्रमस्तु कर्णाटक्रम इत्युच्यते । भारतोत्तरदेशे यथेष्ठं गीयन्ते रागाः। यवनानां मतस्यापि साङ्कर्यै भारतीयगानक्रमे सङ्क्रान्तमेिति कैश्चिदूह्यते । औत्तरीयगानस्य बीजभूतं प्रतिरागस्य द्वेवताध्यानम् । तस्माद्रसश्च भावश्च ग्राह्यः। वर्जयैरूरविषयः, आलापक्रमः, रागस्य वृद्धिकरणे मूर्छनातानानां नियमश्च गायकस्येच्छामात्रमिति छक्ष्णग्रन्थैरनुमीयते कर्णाटकक्रमस्त्वधो लेिख्यते- गानक्रम एवालापक्रम इति वेङ्कटमख्याह। आधुनिकैगनस्य प्रारम्भ एव रागुरूप वेदयेितुं यः स्वरक्रम आलम्बितस्स आलाप इत्युच्यते । गानाङ्गानि (१) आक्षिप्तिका । आयेित्तमिति देशभाषासूच्यते । रागैः प्रथममाक्षेिप्यते साऽऽक्षेिनिका। पीतत्वेन यथाक्षिप्त खनिर्वाहाय भोजनम्। रागेणापि तथाक्षिप्लेयादावाष्ट्रिप्तिका मता। (२) द्वितीयाङ्गम्- रागवर्धनी तन्भाषायाँ इत्युच्यते । करणमिति प्राचीनग्रन्थेषूक्तम् । प्रबन्धावयवेषु य उद्ग्राहस्थानं भजते स एव रागवर्धनीशब्देन उच्येतेति स्यात् । एडुपुः, प्रहः, उद्य्राह्ः, एते पर्यायवाचका इति भाति । रागवधैन्यनन्तरं विदारी भवति । विदारी विश्रमस्थानम् । विराम इति यावत्। भरतेन अपन्यास इत्युक्तम्। रागवर्धनी विदारी च द्वे अङ्गे यथेष्टं द्विस्त्रिश्चतुः पञ्चकृत्वे वा अभ्यस्येते । यथा - द्वितीया रागवधैनी विदारी च । तृतीया रागवधैनी विदारी च । विद्ारी मुक्तार्यीति भाषयोच्यते । तत: स्थायीत्यङ्कं सङ्गच्छेते । स्थायेिशब्दः स्वरतानानां प्रथमाक्षरवाचकः । कस्माचित्स्वरात्कस्यचित्स्वरस्यावधिमारुह्य पुनः कस्यचित्खरपर्यन्तमवरोहणमेकं तानं भवति । ततः तद्धस्तनस्वरात्पूर्वखराधस्तनखरपर्येन्ते कस्मिँश्चित्स्वरे अध: क्रमेण न्यस्यते चेदवरोहणे

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/102&oldid=157728" इत्यस्माद् प्रतिप्राप्तम्