एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७३ সাম্মান্য गान्धारसेिद्धिः-रागः गान्धारपञ्वमस्याङ्गं विबुधैरंशपञ्चमः । प्रहणन्यासगान्धारो गीयते न्यासकम्पितः । रागो गान्धारसिद्धिस्तु निषादस्वरमन्द्रक: । স্ত্রীদাস: गान्धारसिन्धुः--भाषाङ्गरागः न लक्षेितान्र गान्धारसिन्धुळेक्ष्येष्वदृशैनात् । কুমল: गान्धारस्वरमन्त्रः चतुरश्रेो हृद्याय नमः । त्र्यश्र: शिरसे स्वाहा । मिश्रः शिखायै वषट् । खण्डः कवचाय हुम् । सङ्करो नेत्रत्रयाय वौषट् । चतुरश्रमिश्रखण्डसंकरा अस्त्रायफट् । सनत्कुमारऋषिः अत्यु क्तछन्द: दुर्गा देवता ऐं ह्रीं श्रीं गं नमः । जगदेद्मः गान्धाराभनय: शुक्रतुण्डेन हस्तेन दृष्टया करुणया तथा । अधोमुखेन शिरस स्वस्थाख्यस्थानकेन च । चार्याप्युचेितया धीमान्गान्धारस्वरमादिशेत् ॥ दामोदस् गान्धारी-प्राकृते मात्नावृतम् चतुर्मानिक एक: अथवा पञ्चमात्रेिक् एकः। चतुर्मात्रक एकः अथवां पञ्चमानेिक एक:जैः। अथवनलै पञ्चमात्रिक एक । –जातेिः परस्तारः। न्यासपरस्तत्परो वा मन्द्रः। ऋषंभद्दीनं षाडवम्। रिधहीनमौडुवितम् । पूर्णावस्थायाँ रिषभधैवतयोरल्पत्वम्। शेषाणां बहुत्वम्। स्वरजातित्वाद्गान्धारो न्यासः । षड्जमध्यमावपन्यासौ। धैवतर्षभयोः सङ्गतिः । अस्यां दृशविधलक्षूणम्। मूर्छना धैवतादेि: । चचत्पुटस्ताल: । एकद्विन्निचतुष्ळैः वित्रवार्तिकदक्षेिणेषु मागर्धीसंभावेिताप्रथुलागीतयः । कृरुणी रसः । तृतीयप्रेक्षणिके भ्रवागाने प्रयोगः । रिहाङ्: समगपनि खरा अंशाश्व। सपावपन्यासौ । गान्धारो न्यासः। रिलोपे षाडवम्॥रिधलोपे औडुवितम्॥रिधैौ लङ्घनीयैौ।मध्यमग्रामिका देशी गान्धारपञ्चमा वेलावल्यादिषु गीयते । नान्यः देवीं दयार्द्रहृदयां प्रणतिं गतेषु गान्धारमाश्रितवतीमनिं नमामेि । गान्धरीरागध्यानम् शिवालयसमीपस्थां वीणावाद्यकरद्वयम् । स्वर्णमाणिक्यमकुटां ध्याये गान्धारिकां सदा ॥ স্বাভায়: गान्धारोदीच्यवती-जातिः गान्धारोर्दीच्यवायां तु द्वावेशैौ षड्जमध्यमैौ । रिलोपात्षाडवं ज्ञेयं पूर्णहर्वेशोऽन्तरात्मना । अलानिधपगान्धाराः षाडवत्वे प्रकीर्तिताः। रिधयोः सङ्गतिर्ज्ञेया धैवताद्दिश्च मूर्छना । ताळश्वश्चत्पुटो ज्ञेयः कलाः षोडश कीर्तिताः । विनियोगो धुवागाने चतुर्थप्रेक्षणे मतः॥ जगदेक: शार्ङ्गदेवः षड्जस्तथा धैवतकस्वरौ द्वावस्यामपन्यासतया प्रतीतै । रघुनाथः षाड्जी गान्धारी मध्यमा तथा धैवती च खलु जातिः । गान्धारोर्दीच्ववर्तीं जातिं निर्वर्णयन्त्येताः । स्वरौ मध्यमषड्जाख्यैौ अंशौ यत्र प्रकीर्तितौ । न्यास: स्यान्मध्यमेो यस्यां षाडवं चर्षर्भे विना । नास्त्येवैौडुवितं यस्यां विकल्पाद्यत्र पूर्णता । मन्द्रस्थाने च गान्धारबाहुल्यं दृश्यते तथा ॥ স্বামী—মাম্বাজা: षड्जप्रमाभिरामा नरहरिदयेिता सग्रहांश मतारा सान्ता सन्तप्रयोज्य परिपगमपयुकू षड्जतो मूर्छनाढथा। भाषाङ्गं दत्तिलेतेरियमुत गदितोपाङ्गकं कोह्लाद्यैगाम्भीरी भूमिभत्र पुनरियमुद्दिता भूषितारोहेिवर्णैः॥ कुम्भः गाम्भीर्येम् यस्य प्रभावादाकारे हर्षक्रोधभयादयः । सन्तोऽपि नोपलभ्यन्ते गाम्भीर्ये तदुदाहृतम् । कर्मणामतिळेोकानां पैौरुषोत्कर्षंसिनाम्। गाम्भीर्यमाहुरितरैरपरिछेद्यवैभवम् । गायक: गायत्यन्यानपेक्षेो यः सुगीतं लक्ष्णान्वितम् । भावविवेक स्ोमेश्वरः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/104&oldid=157730" इत्यस्माद् प्रतिप्राप्तम्