एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यंमोत्तमपात्राणां गिरा वीरे रसे भवेत् । टकेन चतुरश्रः स्यात्पाद्वाक्षरवेिनिर्मितः । गीतम्। स्वराणां च पदानां च तालात्ां च समन्वयः ।

  • *

इच्छन्ति सममाचार्याः व्यक्तं वाञ्छन्ति पण्डिताः । काडून्ति मधुरं कान्ता: विकृष्ठमेितरे जनाः। शूरास्सोत्साहभिच्छन्ति करुणे विरहातुराः । विटास्तु परिहृासाढर्थे योगिनेोऽध्यात्मसङ्गतम् । सोत्सवा मङ्गळं गीतं स्तोत्रं भक्तिसमन्विताः । वादिनो विषमप्रायं प्रौढक्रमसमन्वितम् । सोमेश्वरः सोमेश्वरः गीतनृत्तानुगम्। वाद्यशब्दं पश्यत । गीतपात्रानुगं वाद्ये तद्भवेद्गीतनृत्तगम् । गीतपर्यायाः गीतं गाने च गीतिश्व गेयं गान्धर्वमेित्यपेि । স{{সাসূলুল্গু: गीतप्रकाश: एवन्नामान: ग्रन्थाः त्रयो वर्तन्ते। एको विप्रदासकृत । अन्यः केनचिदोढूदेशीयेन कृतः । तृतीयः कृष्णदासेनैढूदेशीयेन रचित:। अन्य: पञ्चपरिच्छेदात्मकः । ध्रवादेिर्गीतविषये बहून् पक्ष्ान्निरूप्य स्वपक्षं सिद्धान्तयति । गीतळक्ष्णे समीचीनेोऽयं ग्रन्थः । स्वनिबद्धोदाहरणानि गीतकानां वर्तन्ते । काळ: १६००. - गीतरत्नावलिः ज्यायसेनापतिना कृता । तेनैवोक्ते नृत्तरत्नावलै पञ्चमाध्यायान्ते।

  • एतासामपि विज्ञेयः प्रस्तारः कूटतानवत्। स चास्माभिः सुकुर्टगीतरत्नावल्यां प्रपश्चितः ? इत्युक्तम् । कालः प, १२४५

गीतवाद्यता–देशीलस्याङ्गम् नृत्येदनुगुणे यत्र नर्तकी गीतवाद्ययोः । । अक्षराणां लयस्यापि समता गीतवाद्यता ॥ अशोकः ६ गुणकरीरागध्यानम् गानक्रियागीतिरिहोपदिष्टा चतुर्विधा सा गदिता मुनीनैः। स्यान्मागधीनामवती किलाद्या तथार्धमागध्यभिधा द्वितीया । संभाविताख्यानवती तृतीया भवेच्चतुर्थी पृथुलाभिधाना ॥ रघुनाथः गीर्वाणपदम्-मेळरागः ( रसिकप्रियमेलजन्यः) (आ) स रि ग म प ध स . (अव) स नि ध प म ग रि स . সঞ্জ गीर्वाणप्रिया-मेलरागः ( धीरशङ्कराभरणं मेल्जन्यः) (आ) स रेि ग म ध स . (अव) स नि ध म ग रेि स . गीर्वाणमण्ठकः-ताल: गीर्वाणमण्ठके तु स्याजगणो दीप्तको गुरुः। | s iš s -देशीताल: गीर्वाणमण्ठके च स्यात् जगणो दीपको गुरुः । Is iš s दामोद्रः गीर्वाणी-मेलरागः (गवाम्भोधिमेळजन्यः ) (आ) सरि गरि म ग म धनि पनि ध स . (अव) स नि ध प म ग रेि स . | गुणकरी-रागः रिधहीना गुणकरी औडुवा परिकीर्तिता निग्रहांश तु निन्यासा कैश्चित् खण्डतया मता रजनी मूछैना चाख मालवाश्रयणी तु सा ॥ -मेलरागः रिधकोमलसंयुक्ता गनिवर्जा गुणक्रिया। धैवतोद्ग्राहसंयुक्ता कचिद्गान्धारसंयुता ॥ प्रथमप्रहरोत्तरगेया । गुणकरीरागध्यानम् " नैम्रानना घराणेषूसरगत्रयष्टिः | दामोदरः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/105&oldid=157731" इत्यस्माद् प्रतिप्राप्तम्