एतत् पृष्ठम् अपरिष्कृतम् अस्ति

}\9 गुडकिरीरागध्यानम् गुणातिपातः-लक्षणम् गुणाभिधानैर्विविधैर्विपरीतार्थयोजितैः गुणातिपातो मधुरैनिष्ठुराथैभैवेद्यथा भर्तुः यथा - धूर्तविटे विटोकं ‘जायन्धां सुरते'ष्वित्यादि । अत्र कुलस्त्रीसमुचेिताद्विनयलजादयो गुणा विपरीतार्ययोजेिताः । गुणानुवादः-नाट्यालङ्कारः दोषपरेण दर्पादवधीरितस्य व्याहारः गुणस्य प्रतिपादनम् । यथा - रावणाङ्के विभीषणवाक्यं ' भ्रष्टः पदा' दित्यादि । सागरः -लक्षणमू गुणानुवादो हीनानामुत्तमैरुपमकृत । भरतः गुणानुवाद इति परिमेितस्यापाद्यतोत्कृष्टगुणेन योपमा तत्कृती गुणानामुत्सेक: । यथा -' पालित वौरिवेन्द्रेण त्वया राजन्वसुन्धरा' इति । अन्ये पठन्ति - गुणामिधनैवेिंविधर्विविधार्थप्रयोजितैः । गुणातिपातो मधुरैर्निष्ठुरैर्वा भवेदिह् । अन्ये तु गुणानुवादस्स ज्ञेयो यत्राभेदोपचारतः । गौणीं वृतिमुपाश्रित्य वस्तुनो रूपमुच्यते ॥ शथा-शाकुन्तले 'अनाघ्रात' मेितेि श्रेकस्य गुणानुवादः । गुणाश्रयः-देशीताल: पलै दौगो गुणाश्रये। ৬ মাঙ্গা: | गुणीभूतव्यङ्गयभेदाः अगूढमपरस्याङ्गं वाच्यसिद्धयङ्गमस्फुटम् । सन्दिग्धतुल्यप्राधान्ये काकाक्षिप्तमसुन्दरम्। व्यङ्गयमेवं गुणीभूतव्यङ्गयस्याष्टामिधाः स्मृताः॥ शारदातनयः गुण्डकिरीरागध्यानम् । रतोत्सुका कान्तपथप्रतीक्षामापादयन्ती मृदुपुष्पतल्पे । इतस्ततः प्रेरितदृष्टिरार्ता इयामाङ्गिका गुण्डस्री प्रदेष्ट॥ अभिनवः S/ पुरुं: गुण्डक्रियारागध्यानम् श्रीचन्दनोद्यानविलासभासुरां पीताम्बरालङ्कृतसतिम्बिनीमू। वीणाप्रवालान्वितवामभागां | डक्रियां तां मनसा स्मरामेि रंगसागरः गुण्डक्री-रागः गुण्डकी रिधहीन स्यात् सत्रया च क्रियाङ्गको । मद -रागः (वेशे वादनक्रमः) तारस्थं खायिनं नीत्वा षड्जं तस्माद्वितीयकम्। तृतीयं च रूरं प्राप्य ग्रहार्ध दुतमुच्चरेत् ॥ ग्रहात्पूर्व खरं स्पृष्टा ग्रहन्यासं विधाय च । ईषद्विरम्य तत्पूर्व खरं स्पृष्टा तृतीयकम् ॥ लघू कुर्यात्ततः पूर्वी पृष्ठ पश्वात् ग्रहात्परौ । खरौ प्रापय्य लघुतां द्वितीयं प्रेोच्य च दुतम्॥ स्थायेिन्यासाद् गुण्डकृतेः स्वस्थानं प्रथमं भवेत् । द्वितीयोऽस्यामपेि स्थायेिश्वरो वेशेषु लक्ष्यते । वेम: गुम्मकाम्भोजी-मेलरागः ( मायामाळवगैलमेल्जन्यः ) ( अा) स रेि ग प ध स . (अव) स नि ध प म ग रि स , गुम्मकाम्भोजीरागध्यानम् अख कूर्मकाम्भोजीति नामान्तर्र दृश्यते। कूर्मासनां मन्मथवृक्षमूलनिवासिनी हंसमुखाग्रहस्तम्। काषायचेलां स्फटिकाक्षमालां श्रीकूर्मकाम्भोजिमहंभजामि। रागसागरः गुरुः छन्दश्झाख्ने लघ्चोरुच्चारणकाले गुरु। तालशास्त्रेतु चञ्चत्पुटचाचपुटाद्येककले एकैकपादो गुरुः । तस्यैककलयथाक्षरमेितेि লামান্বংস-প্ৰয়াতনি ৷ -देशीताल: - सदद्वयं गुरोर्द्वन्द्वं गुरुताले गुरोर्मतम् ० ० ऽ ० ० ऽ श्रीकण्ठ

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/106&oldid=157732" इत्यस्माद् प्रतिप्राप्तम्