एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गुरुमऴ्कः-देशीताल: विन्दुषट्कं गुरुलघुप्ळुतश्च गुरुमल्लके । ९ मात्रा: तालप्ररुतारः गुरुलघुसश्वयः-पुष्करवाद्ये गुरुलध्वोः मध्यलयप्रवृतिः यथा धिमधिधिमधिदिक्कड्रा तकटा धिद्यटा दिधिपट घद्यटमत्थि धू घू घटमथि घघादुगुडुकटु गुडूघटधं इतेि । भरतः गुरुसञ्चयः-पुष्करवाद्ये अक्षरलययोः प्रयोगः गुरुस्थितलयप्रवृत्तः गुरुसञ्चयः । यथा - घेता कें ता तं ता भ्रं ध्र भ्रां ध्रां कीतां कोतततां घंताकं तिवळां इतेि गुरूणेि स्युः । भरत: गुरुह्स्तः लाङ्गूलतजैनी वक्रा नििष्टलाङ्गूल इष्यते ! बृहस्पतेरर्थभावे कथ्यते नाटयकोविदैः ॥ गुर्जरी-मेलकर्ता (मालवगैौल:) ग्रहांशन्यासरिः पूर्णा प्रातर्गेया तु गूर्जरी । बहुली मिश्रित नित्यं षड्जर्हीना कचेिद्भवेत् । श्रीकण्ठः .--- {Rİ: रिषभंशन्यासयुक्ता हीनगान्धारंधैवता। निषादे कम्पिता पूर्णा गुर्जरी नाम रागतः ॥ सोमेश्वरः गुर्जरी रिग्रहंशान्ता जाता पञ्चमषाडवान्। कचेिन्मंशिापेि घस्रादौ गेया शृङ्गारवर्धनी ॥ नारायणः षाडवः - षड्जरूरः । सङ्गीतसारे दक्षिणगृजैरी सौराष्ट्र्गूजैरीति भेदद्वयमुक्तम् । रत्नमालायं ‘ दृशधा गुजैरी प्रोक्तां ? इत्युक्तम्। प्रहंशन्यासऋषभा संपूर्णा गुर्जरी मता पैरवी मूर्छना यस्यो बहृल्पसममिश्रिता रिग्रहींशधमन्यास जाता पञ्चमषाडवात्। ममध्यान्ता रितारा चरिधाभ्यामति गुजैरी ताडिता पूर्णा श्रृङ्गारे विनियुज्यते । हृम्मीरः गूर्जरी-राग : पश्वमां३ाप्रह्न्यासा रितारा मन्द्रमध्यमा । अपन्यासलु गान्धारः सकलस्वरपूरिता । विस्फुटस्वरनाद्ा च मध्यमर्षभधैवतैः । कोकिलप्रियतानेन गूर्जरो जायते सदा । मध्यमधैवतऋषभै: बलवद्भिर्योजिता तु संपूर्णा । गापन्यासेन युता गूजैरिका भवति रम्यतरा । দাস: रिग्रह्ांशश्च पन्यास: जात: पञ्चमषाडवात् । ममन्द्रः पनितारश्च रिधाभ्यामपि भूयसी । गूर्जेरी ताडिता पूर्णा श्रृङ्गारे विनियुज्यते । जगदेकः मन्यासा रिग्रहांश च जाता पञ्चमषाडवात्। तारा पञ्चममध्या च गूजैरी रिसयेोर्बहु: । -प्रथमरग: स्याग्रिहांश रिधभूरिपूर्णा मन्यासका पञ्चमषाडवोत्था। तारो धरी मुख्यरसे ममन्द्रा सन्ताडिता गृजेरिका स्वरैश्च । ोक्षदेवः —ool: रिषभ: स्यात् ग्रहेंऽशे च सान्ता गृजैरिका रजा । रजा - रगाङ्ग: । मद । –रागः (वंशे वादनक्रमः ) ऋषभं स्थायिनं कृत्वा तत्पूर्वॆ तु प्रकम्पयेत् ।। अर्थीकृत्य तमेवाथ प्रहँ तस्माद् द्वितीयकम् । तृतीयॆ तद्धस्त्यं च पुनश्च स्श्ायेिनं ब्रजेत् । ग्रहत्पूर्व प्रकम्प्याथ वादयित्वथैमस्य च। स्थायेिस्वरे यदा न्यासो गूज़ेयांस्तु तदा भवेत्। स्वस्थानमाद्ये वंशेषु तृतीयोऽस्यां भवेद्ब्रह्: । -रागाङ्गरागः ( वीणायां वादनक्रमः) स्थायेिनं ऋषभं कृत्वा तदृधस्थं द्वयं ततः। गत्वा स्थायिन एवाथावरोहेनीन्स्वरानथ। पृञ्चारुह्य कृते न्यासे रिषमे गूजैरी भवेत् । गान्धारोऽपि प्रह्:कैश्चिदेिष्यतेऽस्याः स्वरागमः॥ कुम्भः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/107&oldid=157733" इत्यस्माद् प्रतिप्राप्तम्