एतत् पृष्ठम् अपरिष्कृतम् अस्ति

শাম্বংসলীম : गीत्वारि:-मेलरागः (ल्ताङ्गीमेलजन्यः ) (आ) स रि म प ध स (अव) स नि ध प म ग रिस गोत्रस्खलितमू–सन्ध्यन्तरम् तनेत्रखलेितं यत्तु नामव्यत्ययभाषणम् । सिङ्गः नामान्तरग्रहणं गोत्रस्खलितम् । यथा - रम्भानलकूबरे नळ:-प्रसीद् मेनेह्युपारतोस्मि रम्भा - प्रसाद्यतां साहमपैमेि रम्भा । नल - अहोविधिर्मे पदसन्निधिस्ते करोतेि गोत्रस्खलितामि३ाङ्कम्॥ इत्यत्र मेनानामग्रह्णम् । गोदोह्नः--तानः मध्यमग्रामे गर्हीनषाडवः। म रिस नि ध प , गोधारी-मेलारगः (झल्वरालीमेलजन्यः) (आ) सरि गरि म ग म प ध नि स. (अव) स नि ध प म ग रेि स . गीतिः–देशीताल: गेोपतिः पादभागैौ द्वौ लद्रुौ त्र्यश्रलघू लपैौ । ० ० । ० । । ऽ गोपतेिप्पः तालदापकाकर्ता । कालः कै. प. १४५० गोपराजकुमार:-देशीतालः गोपराजकुमाराख्ये बिन्दुर्विद्युद्धनुश्शरः ० ऽ ऽ। ० ० ० । ऽऽ। ऽ ऽ ० गोपतिप्पः |くR गोविन्दप्रियः गोमूत्रिकम्–मेलरागः (ह्नुमतोडीमेल्जन्यः) (आ) स रेि ग म प नि ध स . (अव) स नि ध प म ग रि स . गोलकमुश्वनी–कला एका नटी द्वित्रिचतुसुगोलान्करात्करेणाशु निरन्तरं खे। उत्क्षिप्य गृह्णाति च यत्र भूयो भूयो हि सा गोलकमुञ्चनीति॥ नागमऴः | iன்டா. धान्तमहांशसंयुक्ता रितारा गनिवर्जिता । । ' सरिभ्यां बहुलां गोली धादेिर्बीभत्सभाग् भवेत् ॥ जगदेक: गोह्रीसंज्ञस्तु रागस्यान् प्रह्लान्यासधैवत: । तारर्षभश्च गान्धारनिषाद्वाभ्यां विवर्जितः। षड्जर्षभाभ्यां बहुलः कथितो रागवेदिभिः । हृरिः धैवतरवरमणीयैरंशन्यासग्रहैश्व संयुक्ता। ताररिषड्जसमेता गोली गान्धारसप्तमापेता ॥ নানয়: रिषड्ज......तारतरां च गनिवर्जिताम्। मन्द्रेण रहितां गोलीं न्यासांशग्रहधैवताम्॥ गोवर्धनी-मेलरागः (शुभप्तुवरालीमेलजन्यः) ( आ ) स रि ग प ध स . (अव) स नि ध प म ग रि स . गोवेिडम्बिनी-मेलरागः (नटभैरवीमेलजन्यः) (आ) स ग म प ध नि स . (अव) स ध प ग रि स . मतङ्गः गोविन्दग्नेियः-अङ्गहारः कटिप्तान्तमर्गलं च पाश्र्वजानु तथैव च । इरिणप्ळुतकं कार्यै ततः प्रेङ्खोलेितं पुनः॥ अवहित्थं चापसृतं छिन्ने च कटिपूर्वकम्। करणै नवमं छिन्नं नवीनभरतोक्तितः । गोविन्दप्रियसंज्ञोऽयं कार्यो गोविन्दपूजने । -

कुम्भः
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/108&oldid=157734" इत्यस्माद् प्रतिप्राप्तम्