एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ সয়ন্ত্রকায়াঙ্ক: गौडः-रागः नेिषाद्ांश्ाप्रहृन्यासो गौड: पक्वमवर्जितः । स्याद्वङ्गं टकरागस्य प्रायः श्रृङ्गारवीरयेो: !! गौडस्यान् षड्जरागाङ्गं सन्यासांशप्रस्थितः । वर्ज्यैश्च पञ्चमेनैष रसे वीरे नियुज्यते। जातेश्वाङ्गं निषादेिन्या वन्ति न तु मे मतम् । गैौडः–रागः ( षाडवः) निषाद्क्षग्रहन्यासो गौड: स्यात्पश्चमोज्झित: | वीरश्रृङ्गरयोगेंयो दिनान्ते विरलर्षभः | স্ত্রীলঙ্কাজ: जगदेक: 一矶 लक्ष्मैतद्ौडरागस्य प्रतिष्ठा रिषभोऽत्र न । स्वस्थाने ताडितश्वायॆ गीयते रीितवेद्वेिभिः । एतदिति श्रीरागः परामृश्यते। ४. * सोमेश्वरः न्यासोंऽशस्स्यात् षड्जः पञ्चमहीनस्तथर्षभग्रह्ण:। स्फुरिताख्यगमकनिबिडो गौडस्यात् टक्करागरवसदृशः ॥ নানয়: टकरागेण सट्झ: पञ्छ्रमेन विवर्जितः । षड्जांशन्यास संपन्नो गौडस्स्याद्दपकम्पनम् ॥ ततो गौडाभिधेो रागष्टक्करागसमुद्भवः। न्यासांशग्रहवानेष निषाढे पञ्चमोज्झितः ॥ —RRাল্লা: टक्स्वाङ्गं भवेद्ौड: पञ्चमश्रवर्जितः निषादांशग्रहन्यासो वर्षासु करुणे मतः । गैौडकैशिकः-रागः । शुद्धकैशिोकवज्जातेो गौडकैशिोकसंज्ञकः। किन्त्वसौ भिद्यते गीत्वा विन्यासोऽप्यस्य भेदकृत् । कैशिकीं षड्जमध्यां च ये वदन्यस्य कारणम्। कैशिक्यामैश्ायेोरेव निधयेो: पञ्चमान्तकृत् । षड्जमध्यामथ न्यासपन्यासास्तन्मते कथम्। अतः कामारवीजातिः कैशिकी चास्य कारणम्॥ एतन्मतमेव नान्यदेवेनाङ्गीकृतम्, न तु मतङ्गेन । भट्टमाधवः गैौढी गौडक्रिया-प्रथमरागः देशाख्यहिन्दोलभव गतारा न्यासशषड्जा मपभूतािरा। हीना रिधाभ्यां क्रियते पमन्द्रा मुख्ये रसे गैौडकृतिः प्रगेया ॥ मोक्षं: -{町: षडूजांशग्रहणन्यासां मतारां मपभूयसीम्। रिधलक्तां पमन्द्रां च तज्ज्ञा गैौण्डकृतिं जुगु गौडपञ्चमः–रागः षड्जग्रामेण सैबद्धः कथ्यते गैडपञ्चमः । धैवतो षड्जमध्याभ्यामुत्पन्नश्वांशके ग्रहे । धैवतो मध्यमन्यासः काकल्यन्तरसंयुतः। कार्यो निषादृगान्धारौ पञ्चमेो न भवेद्यदेि। षाडवत्स्याद्यं प्रेोक्तेो गैडपञ्चमनामकः । हृम्मीरः हृरिः बीभत्सोऽथ भयानको यदेि रसः स्यादॆशको धैवतः ২২ * - स्वल्पे सप्तमपञ्चमेौ यदेि पुनश्वान्तस्थिती मध्यम:। गान्धारो यदि जायते च बलवान् तत्षङ्जमध्याभिधा धैवत्योरिह गौडपञ्चम इति ख्यातस्स रागो भवेत्। মানস: धैवतशेिी मध्यमान्तेो हीनपञ्चमसप्तमः क्श्यपः धैवतीषड्जमध्याभ्यां जातोऽसौ गैौडपञ्चमः। धैवतान्तग्रहो मान्तो...........वर्जितः । काकलीकलेितो विद्भिबीभत्से स भयानके ॥ गौडमल्हारः-मेरूरागः (मल्ह्यरमेलजन्यः ) उभयोगाँडमल्हारमल्हाराभिधयोर्मतः। किञ्चिद्विभेदो भेदज्ञैरन्योन्ये रसपुञ्जयेोः। गौडवः- RRা: गैौडव: पवमत्यागी त्रिनिषादश्च रागज: । गौडी-मेलरागः ( माल्वगैलमेलजन्यः ) सत्रय धगरिक्त स्याहौडी सर्वाङ्गमञ्जुला। गायकैर्गीयते सायं गम्भीरगुणगुम्भिता॥ मोक्षः ল্পীরূ:ে श्रीकण्ठः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/109&oldid=157735" इत्यस्माद् प्रतिप्राप्तम्