एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गौण्डकृति रसे वीरे शुचौ काले प्रियसम्भाषणे तथा। श्ङ्गरेऽस्या अपि प्राह विनियोगं नराधिपः । भाषानिरूपणे चास्या आलापोऽपि प्रदर्शितः। पीतवरत्रा च गैौराङ्गी गजेन्द्रवरवाहना ॥ कुम्भः -श्रीग: गौडोऽर्ये टकरागस्य निन्यास३िाग्रह्ान्वितः। विहीनः पञ्चमेनैव रसे वीरे नियुज्यते । हृम्मीरः ৰাভাৰ থৈল{ शुचिहरिचन्दनपङ्केरुहसंहितं मान्मथं पुरस्कृत्य गौरतनुर्बहुविधिना गौडी परिपूजयत्येषा ॥ संग मधूकवनवासिनी शुकसमूहमालापिर्नी जपारुणसमबरां युवतिपूजिताङ्घिद्वयम् । मरालपतिवाहन विधुसुधाप्रभाङ्गी मुदा भजामि मधुपात्रिकां मनसि मे सदा गैौडिकाम्॥ रागसागर. रसालनव्याकुरकर्णपूरा कादम्बिनी श्यामलमञ्जुदेहा। पीयूषनिष्यन्दिमृदुस्वनाढया गौडी नियुक्ताधिककौतुकेन ॥ श्रीकृण्ठः

  • {{ॐ

शाङ्गदेवाद्य केवित्कोश्चिदेपु खर्बुद्धत। षड्जग्रहांशकानूचुर्न तथा लक्ष्यवत्र्मनेि। कुम्भः गैौण्डः-मेलरागः तीव्रगान्धारसंयुक्तारोहणे वर्जितो गनी। षड्जोद्ग्राहेण सम्पन्नो गैौण्ड आम्रेडितस्वरैः॥ सदा गेयः । अहोबिलः गैौण्डकृति-क्रियाङ्गरागः (वीणायां वादनक्रमः) मध्यमे स्थायेिनं कृत्वाधस्तातुर्यै स्वरं व्रजेत् । तस्मात्त्वरांस्त्रीनारुह्य तृतीयं च पुनः स्पृशेत् । अचितुर्थस्वरं चाथ समेत्य ह्यवरोहृतः। तस्मातृतीयमारोहक्रमात्प्राप्य प्रकम्पयेत्॥ ל איי -रागः ( सङ्क्षीणेः ) ीरागात्स्याद्गौडरागाब गैौरी । 一双阿况 अतःपरंभवेह्रौंरी हिन्दोलस्याङ्गमीरित । निषादे बहुतां याता षड्जन्यासग्रहांशका ॥ षाडवर्षभसन्त्यक्ता धवतेन विवर्जित । तारमन्द्रा क्रमादेषां दृश्यते स्वरसप्तके ।

y देशीताल-معبیر

पञ्चभिर्लधुभिगौरी । नलै गैरी मता बुधैः । गौरीतालः-चित्रताल: गैौर्या त्रिगाश्च बिन्दुश्च गुरुद्वन्द्वं द्रुतद्वयम् । मात्रा: ११ मिश्रजातेिः द्विकलविषमयतिः । SS So S S o o गौरीमनोहरी–मेलकर्ता रागः स ० रि ग,० म ० प ०ध ० नि स . श्रीकण्ठः ताललक्षुणे ૌશાવ્યાનમ્ निवेशयन्ती श्रवणावतंसमाम्राङ्कुरं कोकिलनाद्रम्यम् । इयामा मधुयन्दितसूक्ष्मनादा गैरीयमुक्ता किल कोहलेन ॥ मालवकौशिकरागभार्या | । गौरीवसन्तः –मेलरागः (खरहरनियमेल्जन्यः) (आ) स रि म प ध नि स . (अव) स नि ध प म रि गरि स.

  • : । नेपालीयः । जगज्ज्योतिर्मल्लदुहेितु रुक्मिणीदेव्याः पैौत्रस्य पूर्णसिंहस्य महाराजस्याश्रित: । क्रै,

प. १७०० काले स्यात् । अयं ग्रन्थः पेोवैती कृत इत्यूते। प्रबन्धलक्ष्णेषु पावैतीमतः दृोमोद्रः সঞ্জ

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/110&oldid=157737" इत्यस्माद् प्रतिप्राप्तम्