एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गौलीरागध्यानम् शुकपञ्चराग्रहस्तां विकटासनर्सथित सुवर्णाङ्गीम्। मकुटालङ्कृतशिरसं प्रकटितपुरुषां च गैलेिकां ध्याये ॥

  • . रागसागरः मेौलीरुतः-ताल:

सगणो बिन्दुयुगलं लगैौ दैौ जगणस्तथा । यगणश्चेति विज्ञेयं ताले गैौलीरुताह्वये ॥ ং৫ মাসা: | तालप्रस्तारः ग्रथनम्–निर्वहृणसन्ध्यङ्गम् उपक्षेपस्तु कार्याणां प्रथनं परिकीर्तितम्। भरत: यथा-"देव क्षम्यतां ' इत्यादेि यैौगन्धरायणवाक्यं रत्नावलीलाभरूपकायैस्योपक्षेपाद् ग्रथनम् । अभिनवः ग्रथनं कायैदर्शनम् । कार्ये मुख्यफलम् । प्रथ्यते सेंबद्धयते व्यापारेण मुख्यफलमनेनेति अथनम्। यथा-वेण्य पञ्चाली न खलु मयीत्यादिभीमवाक्यम् । द्रौपदीकेशसंयमनकायैस्य व्यापारेण प्रथनम् । –शिल्पकाङ्गम्। अन्योन्यनिर्णयोत्पन्नपरिचयपल्लवितभ्रमामिरामोSर्थविशेषेो अथनम् । यथा-* अलसवलिते' यदि मालतीमाधवे वकुलवी| স্বাধ: ग्रन्थिः-देशीताल: प्रन्थिताले समुद्दिष्टा लघू बिन्दू लघू गुरू ॥ ० ० ॥ གྷི་ আসম্বর: ग्रहृः .-तालप्राणः भट्टलोल्लटस्तु अाद्यन्तयोरनियमो विषमश्च प्रकीर्तितः। मात्राधिक्यं च तस्रैव केचित्कापि प्रचक्ष्ते । इत्याह । अपि च तेनैव विषमग्रह्स्य बह्वो भेद्ा उक्ता:। प्रहशब्दों घडन्तो वा कर्मसाधक एव वा । आद्ये नृत्तादिसंबन्धो ग्रह इत्यभिधीयते । अन्ते नृत्तादिकं चैव ग्रह इत्यभिधीयते ॥ घङन्तश्चेद् ग्रह्णमेवः ग्रहः। ताळस्य नृत्तगीतवाद्यै: सम्बन्धीति । कर्मसाधनं चेद् गृह्यते रूसेंबन्धितया नृत्तादिकमिति व्युत्पत्त्या नृत्तगीतवाद्यानि त्रीण्यपि ग्रह एव । समोऽतीतोऽनागत इति ताले प्रहत्रिधा ! - गीतादिसमकालस्तु समपाणिस्समप्रद्दः । येनार्द्दौ गीयते गीते स्वरेण स भवेद् ग्रह्: तुलकः -रागे उपयुज्यमानः प्रहस्तु खर इत्युक्तै यो गीतादौ समर्पितः । कृष्णदासः जायाद्विप्रयोगो गृह्यते येनासौ स प्रहः । মনক্স: गृह्यते प्रयोगश्चानेनेति ग्रह्: নানয়; तत्र ग्रह्सुतु गीतादिस्वरः। आदेिश्वरः प्रथमाळापखरः। दत्तिलः

  • ,

–जातलक्षणमू अंशावद्ग्रहः । किन्तु न त्रिषष्ठिमेभिन्न: । अष्टादशजातिषु अंशास्त्रिषष्ठिरित्युच्यते । ननु ग्रह्ण३ायेोः को मेदृ: । उच्यते। अंशो वाग्नेव । ग्रहस्तु वाद्यादिभेदभिन्न ! यद्वा प्रहो। ह्यप्रधानभूतः। अंशेोरागजनकत्वाद्वयापकत्वाच्च प्रधान एव । अपि च संवाद्यनुवाद्विविधिना च प्रहृशयोर्भेद्ध: । भरतस्तु - यत्प्रवृत्तो भवेद्यः सोंऽशेो ग्रह्णविकल्पकः । कासु च जातिषु नन्दयन्यादिषु प्रह्ांशयोर्विवादित्वेन प्रहृत्याप्रधानत्वं संभवति । मतृुमतम्। ग्रह्णम्--दन्त: । । तृणादेर्धारणादृतैर्ग्रह्णे परिकीर्तितम् । लेहनं जिह्वयालेहं तल्लौल्याभिनये मतम् इत्याह प्रहृणस्थाने भरतो मुनिसत्तमः। ग्रहसमम्–वीणाशावनद्वानमेककालयहण ततावनद्धवंशानामेकश्रुतिः कृतो यद्ा । प्रह्ये गानेन सहेितस्ततु ग्रह्समं भवेत् । समग्रहादिन हस्तव्यापारस्योपयोगत: । स्वरप्रहेण वाद्यस्य साम्यै ग्रहसमें भवेत्। দল

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/111&oldid=157738" इत्यस्माद् प्रतिप्राप्तम्