एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षड्जग्राम: पञ्चमे स्वचतुर्थश्रुतिसंश्थिते । स्ोपान्यश्रुतिसंस्थेऽस्मिन्मध्यमग्राम इष्यते !! रिमयो: श्रुतिमेकैकां गान्धारश्चेत्समाश्रितः। प:श्रुतिं धो निषादृतु ध श्रुतिं स श्रुतिं श्रितः{} गान्धारग्राममाचष्टे तद्ा तं नारद्रेो मुनिः । अस्माभिर्मध्यमग्रामोऽप्यसत्प्राय इतीर्यते ! तथा हेि मध्यमग्रामे त्रिश्रुतिः पञ्चमः खलु । वरालीमध्यमो जात: स पुनलैक्ष्यमार्गेतः । मध्यमादेिप्रभृतिषु मध्यमग्रामजन्मसु । रागेषु दृश्यते नैव वराळीमध्यमस्ततः । अयुक्तो मध्यमग्रामो लक्ष्यमागैवेिर्सेधत: । अस्य मतं ह्नुमन्मतमेव । स्वराणां भरतोत्तश्रुतिसंख्यायाः नियमो न भवतीति । तन्नियमस्तु जातिरागेष्वेव दृश्यते । अाञ्जनेयस्तु एकाद्विषट्पयैन्तश्रुतित्वमेवाह् । तस्य मते ग्रामविभागो नास्ति, यतः संवाद्वित्वस्यैवानुपर्लभाम् । देशंीरागेषु स्वराणां श्रुतिसंख्यानियमो नास्ति। वेङ्कटमखिन: वरालीमध्यमसममश्रुतित्वं विद्यते । तेनैव स्थलान्तरे गान्धारग्रामस्य मत्यैळीकप्रयुक्तत्वमुपपादितम् । वीणायां द्वादशस्वरस्थापनेन श्रुतीनां मेलनेन ग्रामविभागो न स्पष्ट भवति । ऐंकतन्त्रीकिन्नयाँदिषु पूर्णत्वेन मत्तकोकिलाखरमण्डलयोश्च श्रुतीनां वैशद्यं भवति ग्रामयोश्चेदं प्राचीनमतम् । षड्जग्रामे सरिगमपधनिस्वराणां क्रमात् ४. ३. २. ४, ४, ३, २ इति श्रुतिभागो भवति । अत्र सरिगस्वराणां त्रयाणां पधनिस्वराः संवादिनः । सेवाद्वित्वेनैव ग्रामत्वं सिध्यति । तथैव मध्यमग्रामे मपधनिसरिगाणां ४, ३, ४, २. ४. ३, २, इति श्रुतिसंख्या प्रयुज्यते । तत्र मपयोः सरिस्वरयोः संवाद्वित्वमस्ति। तस्मान्मध्यमस्वरेणारम्भान् मध्यमग्रामः । गान्धारग्रामे तु गमपधनिसरिस्वराः क्रमान् , ४, ३, ४, ३, ४, ३, २भवति । अत गान्धारनिषादावतितारस्वरत्वात्संवादिनावपि पडूजमध्यमौ संवादिनावपि अतिमन्द्रत्वान् गान्धारग्रामो भरतेन न गृह्णीत: - इति अधुनातनपरिष्कारः। यत्र सभ्यः स्वरग्रामं हेलया गायति स्फुटम् । स ग्रामश्रुति विज्ञेयः तस्य मैदास्त्रयस्स्मृताः । ग्रीष्मावली ततः सुयुरखिला रागाः षड्जग्रामसमुद्भवाः । तदुक्ते बयकारेण खरमेलकलानिधौ । देशीरागाश्व सकलाः षड्जग्रामसमुद्भवाः । ग्रहांशतारमन्द्रादिषाडवौडवपूर्णताः ॥ देशीत्वात्सर्वरागेषु भवति न भवति च। प्रकाशयत्येवमेव चतुर्दण्डीप्रकाशिका ॥ आमेष्वेतेषु गान्धारग्रामो नाति महीँतले । रूगैलेके परमिति सर्वेषामेव सम्मतम् । अस्माभेिर्मध्यमप्रामोऽप्यसत्प्राय इतीर्येते । तथाहेि मध्यमग्रामे त्रिश्रुतिः पञ्चमः खलु । वरालीमध्यमो जातः स पुनलैक्ष्यमागैतः मध्यमादिप्रभृतिषु मध्यमग्रामजन्मसु ॥ रोगेषु दृश्यते नैव वरालीमध्यमस्ततः । अयुक्तो मध्यमग्रामेो लक्ष्यमागैविरोधतः । एक एव ततः षड्जग्राम इत्यवधायैताम् । तदुक्ते विठलीयेऽपि ग्रामैकत्वसमर्थनम् ॥ षड्जग्राम: पञ्चमे तु सप्तदश्यां श्रुतौ स्थिते । स्वरेऽस्मिन् पञ्चमे किन्तु षोडर्सीं श्रुतिमाश्रिते । तथैव मध्यमग्राम: सोऽत्र रागी न दृश्यते । षङ्जग्रामाश्रितान् रागान् सर्वे गायन्ति गायकाः ।। तस्मान्मुख्यतम: षड्जग्राम एव न मध्यमः । ग्रामराग: तत्र प्रामसमुहूतः पञ्चगीतिसमाश्रयात्। शुद्धादिभेदसंभिन्नो प्रामराग इतीरितः ॥ ग्रीवा सुन्दरी च तिरश्रीना तथा च परिवर्तनी। प्रकम्पिता तु भावज्ञैर्ग्रवा ज्ञेया चतुर्विधा । ग्रीवा नवविधा तत्र समा त्र्यश्रा नतोन्नता । अञ्चिता कुञ्चिता चैव निवृत्त वलिता तथा। रेचेिता चेति तासां तु क्रमाल्लक्षणमुच्यते ॥ यत्किञ्चिति तत्कर्म तद्रूयामखिळै स्वयम्। ग्रीष्मावली-मेलरागः (चक्रवाकमेळजन्यः) (आ) स रि ग म प स . (अव) स नि ध म ग रेि स . तुलजः ज्याथ्नः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/112&oldid=157739" इत्यस्माद् प्रतिप्राप्तम्