एतत् पृष्ठम् अपरिष्कृतम् अस्ति

घटा-देशीताल: द्वौ द्रौ दौलौ गपौ घटा ।। ० ० ॥ ऽऽ घटितभ्–विणावादनेगुणः परिवर्ते दूते पाणेर्वायं स्याद्बटिताभिधम् । घट्टैितः-पाद्: पाष्ण्यं सन्ताडयते भूमि: यत्रासौ घट्टितो मतः । अधस्तात्सारणे कार्ये: चरणोऽसौ मनीषिभिः देम्; अश्वादिप्रेरणे भेदे दृढत्वापादने तथा । सोमेश्वरः घट्टनम् किन्नर्या दक्षिणहस्तव्यापारः । तत्र द्रष्टव्यम्। घट्टिता-मृदङ्गवादनमार्गः घट्टिता करमूलस्य । करमूलस्य चालनेन पुटं यदि घट्टितं सा क्रिया घट्टिता । নাখাযুদ্ধা: घट्टितोत्सेधः-पादः क्रमायो घट्यन्नग्रपर्णिभ्यामसकृढुवम्। स पादो घट्टितोत्सेधस्ताण्डवे सद्भिरीरितः ।। घर्थरीवादनदिषु ! घण्टक: नाट्यशास्त्रव्याख्याता । एषोऽभिनवगुनेनासकृत्स्मृतः। घण्टा-मेलरागः 3. (आ) स रि ग ० ० म ० प ० ० ० नि स . (अव) स ० नेि ० ध प ० म ० ० ग रेि स. मेललक्षणे घण्टातील: घण्टाकॉखमयी ज्ञेया तद्वैरष्टाङ्गुलेोछूया । विशाला वदने मूलभागेष्वल्पत्वमागता ॥ । अस्य मूले वेिधातव्यो दण्डोऽष्टाङ्गलसम्मितः । घकतील; घण्टारवारागध्यानम् लम्बालक दीर्घकर्चा शुभाङ्ग व्ययस्तपादब्जयुगप्रदर्शिनीम्। सखीयुगेन प्रतिभाषयन्ती ध्यायामेि घण्डारविक मनोहराम् ॥ रागसागरः घण्टाराग:–मेलरागः घण्टारागो गपूर्व स्यादन्तः कोमलधैवतः । मेलकर्तायं तृतीयप्रहरगेयः । - अहोबिंल: धत्ता-पाटवाद्यम् निबद्धमर्थ प्रथमं झेंकाराद्यं च वादयेत् । अनिबद्धं ततश्वार्ध कराभ्यां वादयेद्धि या । पुनर्निबद्धखण्डस्य वाद्याद् घत्ता निगद्यते । _देशीताल: द्वौ ली द्रौ द्वौ लगो घत्ता ।। ० ० । ऽ घताताले लघुद्वन्द्वं द्रुतद्वन्द्वं लगैौ तथा । ll o o S घन:-ध्वनेिमेदः अकृशो निबिडेो यस्तु घनोऽसौ ध्वनिरीरितः ।। घनकेशिनी-मेलरागः ( खरहरप्रियामेल्जन्यः ) (आ) स रेि ग म प नि स . (आ) स नि ध प म रि स . घनता-वंशे फूत्कारगुणः त्रिषु स्थानेधु गमकैरुपेतो घन उच्यते। কুম: स्थूलता श्लक्ष्णता यत्र श्रावकत्वं च दृश्यते । घ# तमाहृ महेितो नान्यो मान्यो मनीषिभिः । - মানস: धनताल: । . गदगा गदगा सोरौ जैगै ताले घनाहये। १७ मन्विताः । तालप्रस्तारः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/113&oldid=157740" इत्यस्माद् प्रतिप्राप्तम्