एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९३ घोरतर घर्षणः-तालप्राणः मार्गशब्दे द्रष्टव्यम् । नः-वीणायां दक्षिणह्स्तयापारः तन्त्रिकां हृन्ति यद्यत्र मध्यमाक्रान्ततजैर्नी । वैरिणां खातदक्षेण तदा घात इतीरितः ।। -वादनं दक्षिणहृतिव्यापारः घातस्यान्मध्यमाक्रान्ततजैन्या तन्त्रिकाह्रतेिः হাঙ্গ: धtतचतुरर्मा उल्बर्णो वर्तितौं स्वोक्तरीत्योक्ता घातवर्तना उद्वेष्टितेन निष्पन्नौ स्यातां चेदलपल्लवौ । अशोकः वक्षसःस्कन्धयोरुर्ध्वप्रसारितयुतावुभौ। स्कन्धाभिमुखमाविद्धो वलेिती चाङ्गुलीदले । अलपोल्बर्गो प्राहुघातवर्तनिक परे । ফুল্লিনাথ : धूर्जेरी-मेलरागः ( मायामाल्वगैलमेलजन्यः ) (अ) स रि ग प ध स . (अव) स ध प म ग रि स . چي مي धूर्णेतम्--करणम् ऊर्ध्वाधःपाइर्वत: क्षेत्रे त्र्यावत्यै परिवर्तयन् । अधोमुखं चतुर्दिकं भ्रामयन्दृक्षिणे करम् । जङ्घास्वस्तिकमाद्वाय तद्दैिके चरणं द्धन् । अपक्रान्तासमायुकं वामें डोलामेिधं करम्। यत्र कुर्वीत तद्वीरैर्धृणैिते परिकीर्तितम्। उत्प्लुत्य रूस्तिर्कं कुर्याद्वत्र कैर्तिधरे मते । - यायनः घोण्टार्णी-मेलरागः ( सिद्देन्द्रमध्यममेलजन्यः ) (आ) स रि ग म प ध नेि स . (अव) स नि ध म ग रि स . घोरतरा-श्रुतिः فنية मन्द्रषडूजचतुर्थी श्रुतिः । प्रतीपब्रह्मतालः स्यात् विद्वद्भिः परिकीर्तितः । o o o a loo o i o o i o | इामोदरः चक्रकुट्टनिका–मुडुपचारी यथाङ्घ्रेि कुट्टितं पाइव्रद्धामयित्वा निवेशयेत् । ततः स्थाने कुट्टयेच्च चक्रकुट्टनिका तदा ॥ चक्रकुट्टिता–मुडुपचारी कुटुयित्व तु विन्यस्य भ्रमेितो लुठितो यदि । कुट्टितोऽङ्घ्रिः पुरस्थाने तदोक्ता चक्रकुट्टिता। अशोक्ः चक्रवाल:-देशीताल: अस्य तालस्य लक्षणश्वेोका न सन्ति इम्मीरः -ઃઉં; स्याद्रह्मताले विपरीतरीया चक्राभिधः स्यात्। i e o o o o o वक्रतालोडुपम्–देशीतृतम् प्रतीपो ब्रह्मतालस्तु चक्रताल: प्रकीर्तितः। तालेनानेन विहितं चक्रतालोडुपं भवेत्॥ o o o || 0 o o स्य रूपाभिनयो ब्रह्मताले प्रोक्तः बेदः । चक्रतुल्यम्-मेलरागः (मेचकल्याणीमेलजेन्यः) (आ) स रि म प नि स . (अव) स नि ध प म ग रेि स चक्रधर:-मेलरागः नाटमेलसमुद्रुतो रागश्चक्रधरः स्मृतः। पञ्चमेन वेिर्हीनः स्यात् षड्जोद्वाहेण शोभित: ॥ यं गेय: - अह्येबिलः चक्रप्रदीप्ताः-मेलरागः ( खरह्रप्रियामेलजन्यः ) - (आ) स रि ग प म ध नि स. - (अव) स नि ध म ग स . ,蒋 |

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/114&oldid=157741" इत्यस्माद् प्रतिप्राप्तम्