एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चक्रमण्डलम्–करणम् स्खलिता प्रथर्मचारी डोलालम्बितबाहुक । पूर्वकायो नतो यत्र चक्रवद्धमर्णं भवेत् । अभ्यन्तरापवेघेन तद्विद्याचुक्रमण्डलम् । तच्चक्रमण्डले प्रोक्ते स्वर्वेश्यानां परिक्रमे । चक्ररेचितम्–करणम्

  • A ۹ ، تخم एतैौ डमरुक्ौ हृतौ पुरस्तात्पृष्ठतो यदि । पैौनःपुन्येन तावेव स्यात्क्रमाविद्धरेचितैौ ॥ अञ्चितै चरणै..............तलसञ्चरै । एतत्प्राड् रिक्ष्मापः करणे चक्ररेवितम् ।

चक्रवर्तिताल:--देशीताल: चक्रवर्तिनि तालेऽस्मिन् गळै दॆौळः प्रकीर्तितः। S | | 0 o ভল্লা: चक्रवाल:-प्रबन्धः गृहीतमुक्तैस्तु पदैराश्रित्य यमकक्रमम् स्याश्चक्रवालेऽभीष्ठेन तालेनावृत्तियोगतः । गेयो गद्यैश्व पदैश्व ततश्व भवति द्विधा । आभोगोऽव पदैरयैन्याँसस्तालश्च मानतः । सोमराजः चक्रवालयमकम्-अलङ्कारः पूर्वस्यान्तेन पादस्य परस्यादिर्यदा समः। षक्रवश्चक्रवाळे तत् (उदा- ) शैलास्तथा शत्रुभिराहुता हृताः। इताश्च भूयस्त्वनुपुंखगैः खगैः। - खगैश्व सर्वेयुधिसञ्चिताश्चिताश्विताधिरूढा निहतास्तलैसलैः ॥ चक्रहस्तः -- चतुर्दण्ड़ीप्रकाशिक पराङ्मुखैौ यदात्यातामुरसोऽष्टाङ्गुलान्तरौ। चतुरश्रौ तदा ज्ञेयैौ सौष्ठवेनापि संयुतौ । आकर्षणे स्रगादीनां वेिष्णोरभिनये पुनः । ज्यायन्त्रः चतुरश्रौ तदा हारमौलाद्याकर्षणे करौ। अशोकः पराड्रमुखस्थाने प्राङ्मुखाविति विप्रदास आह सम्मुखाविति भोज: । चतुरसभावलासः अयं ग्रन्थः परमेश्वरकृत इति अच्युतरायकृततालाब्धिग्रन्थाविगम्यते । तत्र बह्वः श्लोकाः चतुरसभाविलासादुदाहृताः । স্বস্তম্ভম্বরণ। चतुरस्रौ यदा हस्तौ चलेितौ सांसकूर्परौ । उद्वेष्टितक्रियापूर्वी पश्चाद्वक्षःसमाश्रितौ । तद्ा धीरैः समादिष्टा चतुरस्राख्यवर्तना । अश्लोकः चतुरस्रा-गतिः चतुरस्रा चतुमुखा । चतुरस्रौ–हृतः पुरोमुखौ समस्कन्धकूर्परौ खटकामुखौ । स्थितौ वक्ष्पुरोद्देशे वक्ष्सोऽष्शुङ्गुलान्तरे । चतुरस्राविति प्रोक्तौ स्रगाद्याकर्षणे करौ॥ चतुर्थेकः–देशीताल: लघुद्वन्द्वं द्रुतश्चैकः क्रमेण स्याच्चतुर्थके। ।। ० चतुर्थप्रहारगेया रागाः श्रीरागी माळवाख्यश्च गौडी व्रवणसंज्ञकः । नट: कल्याणिसंज्ञश्व सालङ्गनटकं तथा ॥ सर्वे नाटाश्व केदारी कर्णाटाभीरिका तथा । चण्डहंसी पहाडी च तृतीयप्रहरात्परम् ॥ रात्रौ पूर्वयामगेया বানা: | "ভাসঞ্চাথেঞ্চ बेङ्कटमखिकृता । काळ: क्री.श. १६२०-५०. शाङ्गः बैमः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/115&oldid=157742" इत्यस्माद् प्रतिप्राप्तम्