एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९९ चतुर्मुलः चतुर्मुखः-देशीताल: चतुर्मुखे दुतद्वन्द्वं शीघ्रमेकं पुनस्तथा पश्चात्प्रळघुनेिःशब्दाः............... ll |s ۔ ہ ہ ہی ہ ہ یہ ہ ہ लक्ष्मफ़्ः चतुर्मुखामिधे ताले सगणाञ्च लघुर्गुरुः ॥ ऽ । ऽ चतुर्मुखे क्रमात्प्रौक्ता लगलाश्व प्छुतोऽन्तिमः।। ।।। ऽ ।। t -फ्रन्थ: स्वैरैश्चैव तथा पाटैस्तेन्नकैश्व तथार्धकम् । श्रमेणैव चतुर्भागां गीयते स चतुर्मुखः । अाद्यं सराङ्कवहेथे खण्डयुग्मं मर्नीषिभिः । तृतीयं तेन्नकैर्गेयं चतुर्थ गमवैस्तथा ॥ चतुर्मुखस्वैरैः पटैिः पदैस्तेन्नैर्निबध्यते । स्थाय्यादिभिस्तथा वर्णैराभोगोऽन्ते पदान्तरैः। ग्रहैन्यसिो विधातव्यो भवेद्देवं चतुर्मुखः। हरिपाल: स्वरैः पाटैः पदैतेन्नैर्वणैश्छायादिभि: सह् । निवेशितैर्येथासंख्यं परिख्यातश्चॆतुर्मुखः। समरष्प्रं: दरै: पाटै: पद्रैलेन्नै: सहितो य: प्रबद्धूयते । स्थाय्यादिभिश्चतुर्वर्णे: यथासंख्यानिवेशितैः । चतुर्मुखप्रबन्धोऽयं चर्तुरैरभिधीयते । आाभोगोऽन्यपदैरस्य प्रहेण न्यास इष्यते । সাঙ্গাস্বমস্তে; यस्याद्यपादरचना स्थायेिवर्णाश्रतै: स्थैरैः। आरोद्दिवर्णैश्चतुरा स्याद्वितीयकः ॥ (!) ततोऽवरोहृिवर्णयै: पदैर्भागस्तृतीयकः । तेन्नस्सञ्चारिवर्णसँथैश्चतुर्थ परिकल्प्यते। ग्रहेण मुच्यते यश्व स प्रबन्धश्चतुर्मुखः । -নৃবলম্ব: - करणात्सचतुष्काश द्वेद्वे वारौं परस्परम्। द्वे द्वे शेषे च नर्तक्यो मण्डलाकारयोगतः ॥ चरति यन्त्र कोणस्थाः कुर्वति भ्रमरीमपि। प्रतियुग्मप्रचारेण युग्मान्तरमपि क्रमात्। अनुगच्छति बन्धोऽयॆ चतुर्मुख उदाहृतः॥ $ 3 चतुस्ताल सा पुनस्त्रिविधाज्ञेया लयत्नयविभागतः । प्रवृताख्या दुतलये स्थिताख्या सा विलम्बिते । ज्ञेया स्थितप्रवृत्ताख्या लये मध्ये विचक्षणैः। अष्टादृशप्रभेद्वा च विज्ञेयैषा चतुष्पदा । बह्वक्षरा च पृथुला मागधी चार्धमागधी । समाक्षरपद्ा चैव ततश्व विषमाक्ष्रा । अथाद्यन्तावहरणा अन्तावहरणा तथा । अभ्यन्तरावहरणा ततश्चैवार्धनकुंटा । अर्धखञ्जा च मिश्राच ततश्लेवान्तशीर्षका। एकावसाना विज्ञेया तथा च नियताक्षरा । अर्धप्रवृतेत्येतेषां भेदानां लक्षणं ब्रवे || ^$ वेमः —ম্লাগান্থন प्रथमपादे र र ग ग । द्वितीयपादे न न स । तृतीयचतु र्थयोः प्रत्येकं - पञ्चमात्रिक एक: र् । वरहङ्क: चतुष्पदी-प्रबन्धः चतुष्पद्यां तु वृत्तायां प्रासः कार्यो द्वयेोद्रेयेोः । ध्रुवायामेवमेव स्यात्पादानुप्रासकल्पना ॥ सर्वेषामेव पादानां एक प्रासो यद भवेन्। तदा सर्वसमाख्येन समाख्याता चतुष्पदी । अाद्यद्वितीययो: प्रासः सा तृतीयचतुर्थयोः। यस्यामर्ध सदा प्रेक्ता चतुरा सा चतुष्पदी । अाद्यतृतीययो: प्रासः तथा तुर्येद्वितीययोः । यत्रान्तरसमा ज्ञेया सा छन्दसि चतुष्पदी । स्वरास्सतेन्नकास्तत्र तालस्वरपदाभिधः। आभोगोऽन्यपदैरेव तेन्नकैन्यासकल्पना । एकैकं यमकं कार्यमधैयेोरुभयोरपि । जगन्नाथमळुः हृरेिपालः मात्राऽषोडश पादास्स्याद्यदि वाप्येकविंशतिः । चतुर्विशतिसंख्या वा चतुष्पादा चतुष्पदी । चतुस्ताल:-देशीतालः । चतुस्ताले गुरु: पूर्वे ततो विन्दुत्रयं भवेत्। धा नी स रेि ग ऽ ० ० ० सोमेश्वरः जगदेकः चतुस्ताले तु विज्ञेया गुरोरूर्ध्वं द्रुतास्रयः । So to o वेम:

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/116&oldid=157743" इत्यस्माद् प्रतिप्राप्तम्